A 1115-6 Gajendramokṣaṇastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1115/6
Title: Gajendramokṣaṇastotra
Dimensions: 16 x 9.1 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1831
Remarks:


Reel No. A 1115-6 Inventory No. 93809

Title Gajendramokṣaṇastotra

Remarks It seems that the text is ascribed to the Mahābhārata.

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 16.0 x 9.1 cm

Folios 17

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ga. dra. and in the lower right-hand marign under the word rāmaḥ

Place of Deposit NAK

Accession No. 6/1831

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

śatānika uvāca ||

mayā hi devadevasya viṣṇor amitatejasaḥ ||

śrutāḥ saṃbhūtayaḥ sarvvā gadatas tava suvrata ||

yadi prasanno bhagavān anugrāhyo smi vā yadi ||

tad ahaṃ śrotum icchāmi nṛṇāṃ duḥsvapnadarśanaṃ ||

svapnā hi sumahābhāgā dṛśyante ye śubhāśubhāḥ ||

phalāni te prayacchanti tadguṇāny eva bhārggava || (fol. 1v1–7)

End

ajaṃ vareṇyaṃ varapadmanābhaṃ

nārāyaṇabrahmanidhiṃ sureśaṃ ||

taṃ devaguhyaṃ puruṣaṃ purāṇaṃ

vavandire brahmavidāṃ variṣṭhaṃ ||

etat puṇyaṃ mahābāho narāṇāṃ pāpakarmmiṇāṃ ||

duḥsvapnadarśane ghore śrutvā pāpāt pramucyate ||

bhaktimān puḍarīkākṣe gajo duḥkhāt prama(!)ktavān ||

tathā tvam api rājendra prayāhi śaraṇaṃ hareḥ ||

vimuktaḥ sarvvapāpebhyaḥ prāpsyase paramā[ṃ] gatiṃ || 111 || (fol. 16v6–17r5)

Colophon

iti śrīgajendramokṣaṇastotraṃ samāptam || śubham ||

śrīnārāyaṇa śupraśanno ʼstu ||     ||     || (fol. 17r5–6)

Microfilm Details

Reel No. A 1115/6

Date of Filming 13-07-1986

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 17-09-2008

Bibliography