A 1116-14 Yugalakiśorasahasranāmastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1116/14
Title: Yugalakiśorasahasranāmastotra
Dimensions: 27.5 x 13 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1832
Acc No.: NAK 6/210
Remarks: as Nāradap.; AN?


Reel No. A 1116-14 Inventory No. 107084

Title Yugalakiśorasahasranāmastotra

Remarks ascribed to the Nāradīyapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 13.0 cm

Folios 10

Lines per Folio 10

Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso

Scribe Rāvala Śaṃbhurāma Gabaḍa ?

Date of Copying SAM 1831, SAM (ŚS) 1697

Place of Deposit NAK

Accession No. 6/210

Manuscript Features

kiśorasahasranāma

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ

ekadā nāradaṃ prāpya brahmaṇaḥ sutam uttamaṃ

kṛtāṃjalipuṭo bhūtvā gautamo munir abravīt 1

kathaṃ gopyo vraje svāmin goviṃdavirahāturāḥ

tan manās tad gataprāṇā dadhur dehān vadasva me 2

nārada uvāca

evam etat samakṣaṃ me draupadyā bhagavān hariḥ

pṛṣṭaḥ suślakṣṇayā vācā praṇamya ca punaḥ punaḥ 3 (fol.1v1–5)

End

anaṃtalīlāprabhava aciṃtyaiśvaryadaḥ pumān

nikuṃje rājabhavane lalitādiviṣe(!)śa(!)taḥ

catu(!)vyūhaprakāreṇa gatiḥ sarvatra sarvataḥ

atarkyāgocarāḥ sarva(!) manovākkāyakarmabhiḥ

namas tasmai bhagavate kṛṣṇāyākuṃṭhamedhase

rādhā†siṃga†sudhāsiṃdho namo nityavihāriṇe 140 (fol. 10v2–6)

Colophon

iti śrīnāradīyapurāṇe śrīnāradoktaṃ yugalakiśorasahasranāmastotraṃ s(!)māptaṃ śrīr astu savat(!) 1831 varṣe śāke 1697 ā⟪‥⟫śvinamāse kṛṣṇapakṣe 13 bhaumavāsare la(!)khitaṃ rāvala⟨⟨‥⟩⟩ śaṃbhūrāma(gavaḍa) śrīr astu śrī   ❁     śrī      ❁     śrī   ❁   śrī   ❁    śrī   ❁   śrī (fol. 10v6–10)

Microfilm Details

Reel No. A 1116/14

Date of Filming 18-07-1986

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 14-12-2007

Bibliography