A 1116-19 Kṛṣṇakavaca

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1116/19
Title: Kṛṣṇakavaca
Dimensions: 15 x 7.2 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2109
Remarks:


Reel No. A 1116-19 Inventory No. 96510

Title Kṛṣṇakavaca

Remarks attributed to Brahmāṇḍapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 15.0 x 7.2 cm

Folios 3

Lines per Folio 5

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/2109

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīkṛṣṇāya namaḥ ||

srīkṛṣṇakavacaṃ vakṣe (!) srīkīrttivijayapradaṃ ||

kāntāre pathi dūrge ca sadā rakṣākaraṃ nṛṇāṃ ||

smṛtvā nīlāmbujaśyāmaṃ nīlakūṃcitalocanaṃ

barhibarho lasan mauli sa(!)raccandranibhānanaṃ || 2 ||

rājīvalocanaṃ tadvat (!) veṇu[[nā]]davisā(!)radaṃ ||

dīrghapīnamahābāhuṃ srīvatsākita (!) vakṣasaṃ || 3 || (fol. 1r1–1v1)

End

caraṃṇau(!) yādavaḥ pātū pātū kṛṣṇau (!) khilaṃ vapu (!) ||

divā pātū jagannāttho rātrau nārāyaṇa (!) svayaṃ || 12 ||

sarvvataḥ kamalākānto hṛdayaṃ madhusūdanaḥ ||

idaṃ kṛṣṇabalopetaṃ yaḥ kṛṣṇakavacaṃ smaret || 13 ||

sarvvatas tu bhayaṃ nāsti kṛṣṇasāyūjyam āpnuyāt ||

kṛṣṇāya vāsūdevāya devakīnandanāya ca ||

nandagopakumārāya govindāya namo namaḥ || (fol. 3r1–3v2)

Colophon

iti srībrahmaṇḍapurāṇe śrīkṛṣṇakavacaṃ saṃpūrṇaṃ ||   ||

brāhmaṇena likhitaṃ ||

yadi suddham asūddhaṃ vā mama dokho(!) na di(!)yate ||

ṇā(!)rāyana(!)ṇā(!)rāyana(!)ṇa(!)rāyanā(!)ya nama(!) || (fol. 3v2–5)

Microfilm Details

Reel No. A 1116/19

Date of Filming 18-07-1986

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 17-12-2007

Bibliography