A 1116-32 Grahakavaca

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1116/32
Title: Grahakavaca
Dimensions: 18.7 x 8.4 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:


Reel No. A 1116-32 Inventory No. 94660

Title Akṣayakavaca

Remarks ascribed to the Grahayāmala; an alternative title is Grahakavaca

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.7 x 8.4 cm

Folios 2

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation gra. ka. and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 6/2132

Manuscript Features

Accession Number was not given in the Preliminary list of MS.

Excerpts

«Complete transcript:»

śrīgaṇeśāya namaḥ ||     ||

pārvaty uvāca

śrīśāna sarvaśāstrajña devatādhīśvara prabho

akṣayaṃ kavacaṃ divyaṃ grahādidevatām vibho 1

purā saṃsūcitaṃ guhyaṃ subhaktākṣayakārakam

kṛpāmayi tavāste cet kathaya śrīmaheśvara 2

śrīśiva uvāca

śṛṇu devi priyatame kavacaṃ devadurlabham

yad dhṛtvā devatāḥ sarve amarāḥ syur varānane 3

tava prītivaśād vacmi na deyaṃ yasya kasyacit

oṃ hrāṃ hrīṃ some śiraḥ pātu śrīsūryagrahabhūpatiḥ 4

oṃ dhauṃ ⟪‥⟫ soṃ mukhaṃ pātu śrīcandro graharājakaḥ ||

oṃ hrāṃ hrīṃ hrāṃ saḥ karau pātu grahasenāpatiḥ kujaḥ 5

pāyād atho hrauṃ hrāṃ saḥ pādau jño nṛpabālakaḥ ||

oṃ ñauṃ ñauṃ ñaḥ saḥ kaṭiṃ pātu pāyād amarapūjitaḥ 6

oṃ hrauṃ hrīṃ so daityapūjyo hṛdayaṃ parirakṣatu

oṃ śauṃ śauṃ saḥ pātu nābhiṃ me grahapreṣyaḥ śanaiścaraḥ 7

oṃ chauṃ chauṃ saḥ kaṇṭhadeśaṃ śrīrāhur devamardakaḥ

oṃ phauṃ phāṃ phauṃ saḥ śikhī pātu sarvāṅgam abhito vatu 8

grahāś caite bhogadehā nityās tu sphuṭitagrahāḥ

etad aṃśāṃgasaṃbhūtāḥ pātu nityan tu durjanāt 9

akṣayaṃ kavacaṃ puṇyaṃ sūryādigrahadaivatam

paṭhed vā pāṭhayed vāpi dhārayed vā janaḥ śuciḥ 10

sa siddhim prāpnuyād iṣṭāṃ durlabhāṃ tridaśais tu yām

tava snehavaśād uktaṃ jaganmaṅgalakārakam 11

ṛṣiḥ prokto bhairavo sya chando nuṣṭup prakīrttitam

śrīsūryādigrahās tatra devatāḥ parikīrttitāḥ 12

sarvakāmārthasaṃsiddhyai viniyogo mayoditaḥ

grahamaṃtrānvitaṃ kṛtvābhīṣṭam akṣayam āpnuyāt 13

iti śrīgrahayāmale pārvatīśvarasamvāde jagaddurlabha(!)akṣayanāmakavacaṃ samāptam śubham astu || (fol. 1v1–2r5)

Microfilm Details

Reel No. A 1116/32

Date of Filming 20-07-1986

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 19-12-2007

Bibliography