A 1116-33 Grahamātṛkāstava

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1116/33
Title: Grahamātṛkāstava
Dimensions: 19 x 9.7 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2133
Remarks:


Reel No. A 1116-33 Inventory No. 94674

Title Grahamātṛkāstava

Remarks ascribed to the Rudrayāmala

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.0 x 9.7 cm

Folios 3

Lines per Folio 7–9

Foliation figures in the upper left-hand margin under the word śrīḥ and in the lower right-hand margin under the word śive (in fol. 2 only) on the verso

Place of Deposit NAK

Accession No. 6/2133

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

śrīīśvara uvāca |

śṛṇu devi pravakṣyāmi tvatsnehān naganaṃdini |

yan na kasyacid ākhyātaṃ prāṇināṃ śokahārakaṃ |

grahaḥ puṇyaṃ grahaḥ pāpaṃ graha eva jayājayau |

sukhaduḥkhaikahetuś ca graha eva nasaṃśayaḥ |

yoginyo mātaras teṣāṃ hetūnām api hetavaḥ |

tāsāṃ nāmāni dhyānāni kīrttayed yo hi bhaktitaḥ | (fol. 1v1–5)

End

yoginīnāṃ daśā janmanāriṣṭaṃ jāyate kvacit

nākāle maraṇaṃ tasya nāgnicaurabhayaṃ bhavet ||

etat te kathitaṃ devi yoginīgrahaśāṃtidam

tava snehān mayākhyātaṃ nākhyeyaṃ yasya kasyacit 25 (fol. 3r2–4)

Colophon

iti śrīrudrayāmale umāmaheśvarasaṃvāde grahamātṛkāstavaṃ samāptam

śrīsāmbaśivārpaṇam astu

leṣa(!)kapāṭhakayoḥ śaṃ bhūyāt (fol. 3r4–5)

Microfilm Details

Reel No. A 1116/33

Date of Filming 20-07-1986

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 19-12-2007

Bibliography