A 1116-39(1) Carpaṭapañjarikāstotra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1116/39
Title: Carpaṭapa[ñ]jarikāstotra
Dimensions: 22.7 x 9.7 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2139
Remarks:

Reel No. A 1116/39

MTM Inventory No.: New

Title Carpaṭapañjarikāstotra

Author Śaṃkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.7 x 9.7 cm

Folios 3

Lines per Folio 7

Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 6/2139

Manuscript Features

The text contains

1. Jagannāthāṣṭaka

2. Carpaṭapañjarikā

Excerpts

Complete transcript

atha carpaṭapaṃjarikāstotraprārambhaḥ ||

śrīgaṇeśāya namaḥ ||

dinam api rajanī sāyaṃ prātaḥ
śiśiravasantau punar āyātaḥ ||
kālaḥ krīḍati gacchanty āyus
tad api na muṃcatyāśā vāyuḥ ||

bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate
prāpte sannihite maraṇe
nahi nahi rakṣati ḍukṛñ karaṇe || 1 ||

dhruvapadam ||

agre vahniḥ pṛṣthe bhānu(!)
rātrau cubukasamarpitajānuḥ ||
karatalabhikṣā tarutalavāsas
taḍ api muṃcaty āśāpāśaḥ ||

bhaja goºº || 2 ||

yāvad vittopārjanasaktas
tāvan nijaparivāro raktaḥ ||
paścād dhāvati jarjaradehe
vārtāṃ pṛcchati ko ʼpi na gehe ||

bhaja goºº ||

jaṭīlo muṃḍī luṃcitakeśaḥ
kāṣāyāṃbarabahukṛtaveṣaḥ ||
paśyann api ca na paśyati mūḍhaḥ
udaranimittaṃ bahukṛtaveṣaḥ ||
bhaja goºº || 4 ||

bhagavadgītā kiṃcid adhītā
gaṃgājalalavakaṇikā pītā ||
sakṛd api yasya murārisamacarcā
tasya yamaḥ kiṃ kurute carcā ||

bhaja goºº || 5 ||

aṃgaṃ galitaṃ palitaṃ muṃḍaṃ
daśanavihīnaṃ jātaṃ- [tuṇḍam] (fol. 3r2–3v7)

Microfilm Details

Reel No. A 1116/39b

Date of Filming 20-07-1986

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 4b2–5t7

Catalogued by MS

Date 20-12-2007

Bibliography