A 1116-8 Kṛṣṇakavaca

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1116/8
Title: Kṛṣṇakavaca
Dimensions: 20.7 x 10.3 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2098
Remarks:


Reel No. A 1116-8 MTM Inventory No.: 96511

Title Kṛṣṇakavaca

Remarks ascribed to the Brahmāṇḍapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.7 x 10.3 cm

Folios 2

Lines per Folio 9

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Scribe Kamalanayana Sūrī

Place of Deposit NAK

Accession No. 6/2098

Manuscript Features

Excerpts

Beginning

||     || śrīrāmo vijayate ||     ||

śrīkṛṣṇakavacaṃ vakṣye śrīkīrttivijayapradaṃ

kāṃtāre pathi durge ca sarvarakṣākaraṃ nṛṇāṃ 1

smṛtvā nīlāṃbujaśyāmaṃ nīlakuṃcitaku(!)talam

varhivarhollasan mauliṃ śaraccaṃdranibhānanaṃ 2

rājīvalocanaṃ kūjad veṇunā bhūṣitādharam

dīrghapīnamahābāhuṃ śrīvatsāṃkitavakṣasaṃ 3 (fol. 1v1–4)

End

anena maṃtrarājena kṛtvā bhaś(!)mābhimaṃtritaṃ

tilakaṃ vinyased yas tu tasya grahabhaye(!) haret 18

pāyayed yaṃ jalaṃ maṃtrī śrīkṛṣṇadhyānatatparaḥ

tasya rogāḥ praṇaśyaṃti ye vā kukṣisamudbhavāḥ 19

manasā ciṃtayed yad yat tat tat prāpnoty asaṃśayaṃ

kim atra bahunoktena śrīkṛṣṇastoṣam āpnuyāt 20 (fol. 2v1–4)

Colophon

iti brahmāṇḍapurāṇe brahmanāradasaṃvāde śrīkṛṣṇakavacaṃ saṃpūrṇṇam ||     ||

likhitam etat kamalanayanasūriṇā ||     ||

svaprāgalbhya⟪ā⟫balād viloḍya bhagavadgītāṃ tad aṃtargataṃ

tattvaṃ prepsur upaiti kiṃ gurukripāpīyuṣadṛṣtiṃ vinā |

aṃbuṃ svāṃjalinā nirasya jaladher āditsur aṃtarmaṇiṃ

nāvartteṣu [[na kiṃ]] nimajja[[ti]] janaḥ satkarṇādhāraṃ vinā || 1 ||(fol. 2v4–8)

Microfilm Details

Reel No. A 1116/8

Date of Filming 18-07-1986

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 3t–4, fols. 2r–2v are in reverse order

Catalogued by MS

Date 12-12-2007

Bibliography