A 1116-9 Kārttikamāhātmya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1116/9
Title: Kārttikamāhātmya
Dimensions: 27.8 x 9.7 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2099
Remarks:


Reel No. A 1116-9 Inventory No. 96205

Title Kārttikamāhātmya

Remarks ascribed to the Sanatkumārasaṃhitā

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, fols. 5, 6, 10v–25r, 27, 32, 40–44, 46 are missing.

Size 27.8 x 9.7 cm

Folios 44

Lines per Folio 6

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso.

Place of Deposit NAK

Accession No. 6/2099

Manuscript Features

/// -maṃgodbhavānaṃ(!) ||

ravir dvādaśe netradoṣaṃ karoti ... etc.

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||      ||

ṛṣaya ūcuḥ ||   ||

muniśreṣṭā(!) bālakhilyāḥ sarvalokahitecchayā ||

kalau kaluṣacittānāṃ lokānāṃ dīnabhāṣiṇāṃ ||

jñānavijñānahīnānāṃ śiṣnodarasukhaiṣiṇāṃ ||

kṣaṇabhaṃgurabuddhīnāṃ svārthatatparamānasāṃ ||

kathaṃ prasanno bhagavā[[n]] bhaviṣyati janārddanaḥ ||

śrutaṃ ced bhāskaramukhāt tad brūta vratam uttamaṃ || (fol. 1v1–3)

End

śanis tṛtīyeʼrau rāhu(!) vivāhasamayaḥ sa tu

ubhau saṃbhṛtasaṃbhārāv ubhāv api dhanānvitau

dvādaśyām āyayau sāyaṃ rājaputraḥ sasainikaḥ

abravīt tatra kanakaṃ tekīrājapurohitaḥ

teky uvāca

atho nirodhaḥ krī(!)yatāṃ kiśoryāś ca nṛpājñayā

bhaviṣyati mahā -/// (fol. 68v4–6)

«Sub-colophon:»

iti śrīsanatkumārasaṃhitāyāṃ kārttikamāhātmye yamadīpavidhānaṃ nāma dvyaśītitamo dhyāyaḥ (fol. 45r6–v1)

Colophon

Microfilm Details

Reel No. A 1116/9

Date of Filming 18-07-1986

Exposures 55

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 33v–35r, of fols. 38v–39r, and 5 exposures of fols. 48v–49r,

Catalogued by MS

Date 17-12-2007

Bibliography