A 1118-24 Mānasīpūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1118/24
Title: Mānasīpūjā
Dimensions: 24.4 x 10.8 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1878
Acc No.: NAK 6/2225
Remarks:


Reel No. A 1118/24

Inventory No. 97844

Title Devīmānasapūjā

Remarks

Author Śaṃkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.4 x 10.8 cm

Binding Hole(s)

Folios 10

Lines per Folio 7–9

Foliation figures in the verso, in the upper left-hand margin under the abbreviation mā. and in the lower right-hand margin under the word śiva

Scribe Bhavānīśaṃkaragopīnātha

Date of Copying Saṃ 1878

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/ 2225

Manuscript Features

Excerpts

«Beginning»

|| śrīgaṇeśāya namaḥ

atha mānasipūjā liṣyate(!)

śrīnāthagurave namaḥ

sudhāsiṃdhor madhye suraviṭapi vāṭīparivṛte

maṇidvīpe nīpopavanaticiṃtāmaṇigṛhe

śivākāre maṃce paramaśivapariyarṃ(!) nilayāṃ

bhajaṃti tvāṃ dhanyāḥ katicanaci<<tā>>dānaṃdalaharī 1

uṣasi māgadhamaṃgalagāyanair jhaṭiti jāgṛhi jāgṛhi

atikṛpārdrakaṭā|kṣaniri(!)kṣaṇair jagad idaṃ jagadaṃba sukhīkuru 2 (fol. 1v1–6)


«End»

pūjāṃ imāṃ paṭhet prājñaḥ pūjāṃ kartuṃ anīśvaraḥ

tatpūjāphalam āpnoti vāṃchitārthaṃ ca viṃdati 72

pratyahaṃ bhaktisaṃyukto yaḥ pūjanaṃ idaṃ paṭhet

vāgvādinyāṃ prasādena vatsarāt sa(!) kavir bhavet 73 (fol. 10v4–6)


«Colophon»

iti śrīmatparamahaṃsaparivrājakācāryabhagavatpujyapādaśrīmacchaṃkarācāryaviracitaṃ mānasī(!)pūjanaṃ saṃpūrṇaṃ śubhaṃ li. paṃcolī bhavānīśaṃkaragopīnāthajī mī. phālguṇasudī 5 saṃvat 1878 śubhaṃ bhavatu (fol. 10v–8)

Microfilm Details

Reel No. A 1118/24

Date of Filming 25-07-1986

Exposures 13

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by DS

Date 25-06-2013

Bibliography