A 1173-21(6) Vatsarājastava
Manuscript culture infobox
Filmed in: A 1173/21
Title: Vacha(?)rājastava
Dimensions: 24 x 8 cm x 25 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/356
Remarks:
Reel No. A 1173/21
Inventory No. 97829
Title Vaccharāja [Vatsarājastava]
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Thyāsaphu
State complete
Size 24.0 x 8.0 cm
Binding Hole
Folios *25
Lines per Folio 8
Foliation
Place of Deposit NAK
Accession No. 8/356
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivāyaḥ (!) ||
śrīmahāgaṇapataye namaḥ ||
niḥsīmānandayā devyā nityaṃ samarasātmanaḥ
paramasya śivasyāhaṃ śraye [[śrī]]pādukādvayam || 1 ||
sarvvānugrahiṇīn nityāṃ sarvvamaṅgalamātaraḥ |
sarvvaśaktiṃ bhajeśaktiṃ(!) pañcakṛtyakarīṃ prabho || 2 ||
pālitaṃ vahirindrādyaiḥ parameśvaryaśobhitaḥ |
prapadye paścimādvāra(!) mṛḍānyā mandiraṃ mahat || 3 ||
pāsāṃ(!)kuśahalāṃbhoja(!) pāṇipāṭala (!) tūṇḍilaḥ |
vīraṃ vighnacchidaṃ vande gajavaktraṃ gajeśvaraḥ (!) || 4 || (exp. 14b2–7)
End
ekāmanuttarakalāākulanāthakātāṃ
bālārkkatulyasahasāṃ bahupuṇyalabhyāṃ |
ānandamūrttim akhilārtha vilāsahetum
ādyāsparāpaviratā paramātmavidyā || 46 ||
yatkāmasiddhir iti maṅgalakāmadhenuṃ
kāmeśvarī tuti(!)mimāṃ paṭhatir pranītaḥ (!) |
kātyāśriyā kavi⟪tra⟫[[ta]]yā guṇasaṃpadā ca
sorabhyayaśritataeva kimu priyābhiḥ || ❁ ||(exp. 21a2–b1)
Colophon
iti śrīvatsarājastava samāptaḥ || liṣitaṃ śubha || (!) (exp. 21b1)
iti sadśivaśadvādaśanāma śamāpata || (!) (exp. 21b2–4)
Microfilm Details
Reel No. A 1173/21
Date of Filming 18-01-1987
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AiSh/RA(MS)
Date 24-11-2003