A 1215-61(2) Mahogratārāyutākṣarīsiddhividyā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1215/61
Title: Mahogratārāyutākṣarīsiddhividyā
Dimensions: 25.2 x 8.8 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/7538
Remarks:

Reel No. A 1215-61

Inventory No. 104029

Title Mahogratārāyutākṣarīsiddhividyā

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.2 x 8.8 cm

Binding Hole(s) none

Folios 5

Lines per Folio 7

Foliation figures (1–5) on the verso, in the upper left-hand margin under the abbreviated title tā.a. and in the lower right-hand margin under rāmaḥ; consecutive numbering (135–139) for the manuscript group in the middle of the right-hand margin under rāmaḥ

Place of Deposit NAK

Accession No. 5/7538

Manuscript Features

Excerpts

Beginning

oṃ namas tārāyai ||    ||

oṃ asya śrīmahogratārāyutākṣarīsiddhividyāmālāmaṃtrasyākṣobhyaṛṣis triṣṭupchandaḥ śrīmahātārādevatā strīṃ bījaṃ hrīṃ śaktiś caturvargasādhane jape viniyogaḥ ||    ||

oṃ namo bhagavati mahogratāre mahānīlasarasvati mahogre hrīṃ strīṃ hūṃ phaṭ śrīṃ aiṃ oṃ hrīṃ strīṃ hūṃ mahānīlavāṇi hrīṃ bījarūpe maheśvari strīṃ lajjārūpe mahātāre mahodaye hūṃ śaktirūpiṇi bhagavati phaṭ sarvasiddhiprade kharve deveśvari taṃtreśvari yaṃtreśvari sarvasiddhiprade nīle bhayāpahe lambodari hrīṃ strīṃ hūṃ phaṭ svāhā oṃ śrīṃ hrīṃ strīṃ vyāghracarmāvṛte ekajaṭe hrīṃ śivapriye strīṃ pīnonnatastane hūṃ strīṃ hrīṃ oṃ raktalocane (fol. 1v1–6)

End

paṃcapāraṇātmike maṃtracaitanyavigrahe mahākūṭaśailasthite hṛīṃ strīṃ hūṃ candrasiddhāntaraśmimaṇḍalagocare jñānavijñānaviśeṣajñe netranāthāvatāre mahāre mahānetraraśmimaṇḍalasthite hrāṃ 20 krāṃ 20 dhāṃ 20 440 ṣaṇḍavati mahāmaṃtravigrahe strīṃ 30 krīṃ 24 śrīṃ 40 mahāghoratāre hrīṃ 400 mahādivyavīrapriye strīṃ 400 cīnadivyapriye hūṃ 300 phaṭ 500 namo bhagavati mahānīlasarasvati mahācīnamaṭhātmike hrīṃ strīṃ hūṃ phaṭ oṃ krīṃ śrīṃ oṃ klīṃ hrīṃ aiṃ hūṃ 20 aiṃ hrīṃ strīṃ hūṃ phaṭ svāhā namaḥ ||    || (fol. 5v2–7)

Colophon

iti śrīmahānīlasārasvate mahātaṃtre akṣobhyamahogratārāsaṃvāde mahogratārāyutākṣarīsiddhividyā samāptā || (fol. 5v7–8)

Microfilm Details

Reel No. A 1215/61

Date of Filming 20-04-1987

Exposures 17

Used Copy Kathmandu (scan)

Type of Film positive

Remarks The MS is found on exp. 3–8t.

Catalogued by MD

Date 11-09-2013