A 1216-11(5) Śāntikādhyāyabalipūjāpīṭhārcana
Manuscript culture infobox
Filmed in: A 1216/11
Title: Śāntikādhyāyabalipūjāpīṭhārcana
Dimensions: 29 x 15.3 cm x 32 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/315
Remarks:
Reel No. A 1216-11
Inventory No. 99990–99994
Title Śāntikādhyāyavalipūjāpīṭhārcanavidhi
Subject Karamakāṇḍa
Language Sanskrit, Newari
Reference A 1216/09 and 1216/11 are the same but scribed differently.
Manuscript Details
Script Newari (pracalita)
Material paper (loose)
State complete
Size 32.5 x 16.7 cm
Folios 32
Lines per Folio 11
Foliation figures in the right margin on the verso.
Place of Deposit NAK
Accession No. 1/315
Manuscript Features
Excerpts
Beginning
❖ brāhmaṇa, ācāryya, josi,
thvatesena, sthila hārāva vayāva ||
maṇḍapana pi urttara (1v1) soya,
majirasā pūrvva soyaṃ teva ||
gajuli chākuhnuyā thva velasa yāya ||
thvanaṃ hnāonaṃ(2)li dina patiṃ
rajasā(3)rāsa karmmārccana yāya
dhunaṅāva, dakṣiṇa vali pāṭa 1
madhyasa kṣetra mūlana yāya ||
ṅuva vali pūrvvā(4)dikramena
brahmāṇyādina ṅuyake ||
pāṭha śāntikādhyāya || ||
Sub-colophon
iti navadvāra nyāsa (4r10)
iti śrī 3 si(6r6)ddhilakṣmīmate prakāśe jayadrathe
vidyāpīṭhe pratyaṃgiryyā kṣetrāvali pīṭhastavaṃ samāptaṃ || (7)
iti āvāhana || || (6v11)
iti tvāka mahāvali (7v7)
iti siddhilakṣmīva(17v7)liṃ || ||
iti ajarādibhairavavali || || (18v9)
iti causaṭhīyognivali || || (19r10)
iti śāntivaliṃ || || (19v7)
iti vṛkodara kṣetrapālavaliḥ || || (21r6)
iti svasthāna kṣatrapālavaliṃ || ||(21r10)
iti mahāvaliṃ samāptaḥ || ||(23v6)
iti śrīśivaśakti samarasatvaṃ mahāmāyā stotraṃ samāptaṃ || || (27r7)
End
ambe pūrvva ||
aiṁ 5 ambe pūrvva gataṃ padaṃ, bhagavati,
caitanya rūpātmikā jñānechā bahu(31r11)lā
tathā hariharau, brahmā marici trayaṃ |
bhāsvadbhairava paṃcakaṃ tadanu ca
śrīyoginī (31v1) paṃcakaṃ |
candrārkkocamarī, ciṣaṭkama malaṃmāṃ pātu nityaṃ ku(2)jā || ||
vali visarja(2)na yāya || ||
pūrvvādikramena aṣtapīṭhasa choya ||
dathupāṭa (3) juko galaṃda laṃkhusa (3) ||
gaṇa dhvākhā ināyasa ||
vaṭuka dumājusa ||
dvaṃdu dako dukhāpikhā ||
sākṣī thāya || ||
Colophon
iti śāntikādhyāyavalipūjāpāṭhārccana dakṣiṇayā samāptaṃ || śubha || (31v5)
«There is illustration as discribed above:»
pūrvvādikramena aṣtapīṭhasa choya ||
Microfilm Details
Reel No. A 1216/11
Date of Filming 21-04-1987
Exposures 34
Used Copy Kathmandu
Type of Film positive
Remarks 2 exposures of fols. 29v-30r, 30v-31r .
Catalogued by KT/JM
Date 25-08-2004