A 124-1 Vicitrakarṇikāvadāna
Manuscript culture infobox
Filmed in: A 124/1
Title: Vicitrakarṇikāvadāna
Dimensions: 35 x 10.5 cm x 150 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 4/126
Remarks:
Reel No. A 124-1
Inventory No. 86816
Title Vicitrakarṇikāvadāna
Remarks an alternative title is Vicitraratnāvadāna
Subject Bauddha, Avadāna
Language Sanskrit
Reference BSP 7.3, p. 52–53, no. 80 (4/126)
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 35.0 x 10.5 cm
Folios 150
Lines per Folio 6
Foliation figures in the middle of the right-hand margin on the verso
Place of Deposit NAK
Accession No. 4/126
Manuscript Features
The text in this MS covers from the beginning to the ninth avadāna.
There are two exposures of fols. 69v–70r, 94v–95r, 103v–104r, 110v–111r, 112v–113r, 125v–126r, 127v–128r and 135v–136r.
Excerpts
Beginning
❖ oṃ namo bhagavate guṇasāgarāya || namo ratnatrayāya || ||
buddhaḥ svayaṃ bhrūvivarāt prakāśya śriyaṃ trilokeṣu vivasvadeva ||
pāpāndhakāraṃ śamate narāṇāṃ namo stu tasmai guṇasāgarāya ||
natvā triratnaṃ trijagatpradhānaṃ trayīguṇādhāram anantamūrttiṃ |
mokṣāśrayaṃ lokahitāya vakṣye vicitraratnādyavadānamālāṃ ||
cittaprasannena śṛṇoti yaḥ śrīvicitraratnādyavadānamālāṃ ||
śuddhas trikāyas sa jinātmajatvaṃ dhruvaṃ bhaved bodhiguṇābhilābhī || ||
tadyathābhūt purā bhikṣo jayaśrīr bhikṣur ātmavit ||
bodhimaṇḍap-vihāre sa vijahāra sasāṃghikaḥ ||
tatra jineśvarī nāma bodhisatvo mahāmatiḥ ||
śraddhayā śaraṇaṃ gatvā jayaśriyam upāśrayat ||
tadā dhīmāñ jayaśrīḥ sa sarvasatvahitārthavit ||
saddharmmaṃ samupādeṣṭuṃ sabhāsane samāśrayet || (fols. 1v1–5)
Sub-colophon
iti śrīvicitraratnāvadāne vimalāvadānaṃ nāma prathamaḥ || 1 || (fol. 17r2)
iti śrīvicitraratnāvadāne pāpaviśodhano nāmāvadānaṃ dvitīyo dhyāyaḥ || (fol. 44v3)
iti śrīvicitrakarṇṇikāvadāne tṛtīyo 'dhyāyaḥ || (fol. 60v6)
iti śrīvicitrakarṇṇikāvadāne caturthaḥ || (fol. 70v6)
iti śrīvicitrakarṇṇikāvadāne śrīratnadhvajāvadānaṃ nāma paṃcamaḥ || (fol. 81v4)
iti śrīvicitrakarṇṇikāvadāne ṣaṣṭo 'dhyāyaḥ || (fol. 91v4)
iti śrīvicitrakarṇṇikāvadāne saptamo dhyāyaḥ || (fol. 102v6)
iti śrīvicitrakarṇṇikāyāṃ aṣṭamaḥ || (fol. 118v7)
iti śrīvicitrakarṇṇikāvadāne navamovadānaṃ || (fol. 150v6)
End
tenānusārato nityaṃ śraddhayātipramāṇataḥ |
śraddhāvegena saṃprāptaṃ sarvadharmeṣu satphalaṃ ||
śraddhāsumanasaṃdānād alpenāpi mahāphalaṃ ||
vimanā'śraddhayā dānād alpaphala mahān api ||
tasmāt sumanasā śraddhāvegenātikṛtā khalu ||
tena sumanabhāvena kṛtaṃ nūnaṃ svaśaktitaḥ ||
tasmād alpakṛtenāpi mahatphalam avāpyate ||
tathā mahatphalāptyarthaṃ yena yad yat kṛtaṃ vṛṣaṃ ||
tat tat sa sumanā kāryyā śuddhaṃ yāti subhāvataḥ ||
iti śrīmuninādiṣṭaṃ śrutvāsau bhikṣusattamaḥ |
bhagavantan tam ānamya kṛtāñjalir uvāca tu ||
prabodho ʼhaṃ mahānātha prabodho ʼhaṃ munīśvaraḥ |
dhanya dhanyo si saccitta śraddheti pratibodhitaḥ ||
iti me guruṇākhyātaṃ śrutvāhaṃ te tathocyate ||
tvam api yat kṛte dharme śraddhālur bhava sarvadā ||
iti jayaśriyākhyātaṃ śrutvā sarve sabhājanāḥ ||
dhanya dhanya munīndreti prābhyanandan prabodhitāḥ || || (fol. 150v2–6)
Colophon
iti śrīvicitrakarṇṇikāvadāne navamovadānaṃ (!) || (fol. 150v6)
Microfilm Details
Reel No. A 124/1
Exposures 161
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 12-03-2009