A 1289-4 Madanapāla(vinoda)nighaṇṭu

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1289/4
Title: Madanapāla[vinoda]nighaṇṭu
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 1289/4

Inventory No. New

Title Madanapālanighaṇṭu

Remarks = A 214-22

Author Madanapāla

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 25.3 x 11.8 cm

Binding Hole

Folios 71

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title ma.na. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/2224

Manuscript Features

Colophon is not found complete.

Excerpts

Beginning

śrīmahāmaṃgalamūrttaye gaṇeśāya namaḥ ||    ||

bijaṃ śrutīnāṃ sudhanaṃ munīnāṃ
jīvaṃ jaḍānāṃ mahadādikānāṃ ||
āgneyam a(2)straṃ bhavapātakānāṃ
kiñcin mahaḥ śyāmalam āśrayāmi || 1 ||

lubdhvā kapolamadhuvārimadhuvratālī ||
kaṃbhasthalimadhu(3)vibhūṣaṇalohitāṅgī | (!)
māṇikyamuktimaulir iva rājati yasya maulau
vighnaṃ sa dhūnayatu vighnapatiḥ [[sadā vaḥ]] || 2 ||

yo dhvāṃta saṃ(4)tativiśālapayodhimadhyān
niḥkāsayatyasaraṇaṃ bhuvanaṃ nimajjat
datvā jagattrayahita svakarāvalaṃvaṃ
vāṃchāṃ (5) sa vo dinakaraḥ saphalī karotu || 3 || (fol. 1v1–5)

End

ādye yugeyundragaṇite śrīvikra(8)mārka prabho (!)
māghe māsi va lakṣapakṣalalite ṣaṣṭhyāṃ sudhāṃśur dine | |
dīnāṇāṃ papitāpapādadalano graṃthaṃ nighaṃ(9)ṭuṃ kaliḥ
śrīdaḥ śrīmadano vidhātu caturaḥ saccakracūḍāmaṇiḥ ||

anipadyānipadyāni daśadvādaśacāmayā
pare(10)ṣām api keṣāṃcillikhitanīha kautukāt ||

yo rājñāṃ guravatilakaḥ kaṭāramallas tena
śrīmadananṛpeṇa nirmi(11)tetra | graṃthe
bhūn madanavinodanāmni pūrṇaḥ
karṇanāmamṛtarasapradā praśāstiḥ (fol. 71v7–11)

Colophon

iti śrīmadanapālavira…– (fol. 71v11)

Microfilm Details

Reel No. A 1289/4

Date of Filming 04-02-1988

Exposures 80

Used Copy Kathmandu

Type of Film positive

Remarks retake of A 214/22

Catalogued by MS/SG

Date 24-11-2005