A 1289-7 Vaidyajīvana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1289/7
Title: Vaidyajīvana
Dimensions: 23.1 x 11 cm x 77 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date: VS 1823
Acc No.: NAK 5/3051
Remarks: b Lolimbarāja, w ṭīkā; 2 mss?


Reel No. A 1289-7 Inventory No. 104758

Title Vaidyajīvana

Author Loliṃvarāja

Subject Āyurveda

Language Sanskrit, Hindi

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 23.0 x 11.0 cm

Folios 53

Lines per Folio 9–10

Foliation figures in lower left-hand and lower right-hand margin on the verso

Scribe Ātmārāma paṃḍyā

Date of Copying SAM 1839 / SAM 1823 Ātmāma

Place of Copying Jayapura

Place of Deposit NAK

Accession No. 5/3051

Manuscript Features

Hindi ṭīkā begins from the exposure 29,

On the different sub-colophon is mentioned the name of konerabhaṭṭa and his son Rudrabhaṭṭa

Excerpts

Beginning

śrīgaṇeśāya namaḥ || bhavāniśaṃkarābhyāṃ (!) namaḥ śrīdhanvaṃtarāya (!) namaḥ | śrī(2)gurubhyo namaḥ |

atha nāḍīparīkṣā likṣate (!) ||

rogākrāṃti (!)śarīrasya sthā(3)nāny aṣṭau parīkṣayet ||

nāḍīṃ, mūtraṃ, malaṃ, jihvāṃ śabdasparśa svarūpadṛk || 1 ||

(4) doṣakopedyanesye ca pūrvāṃ nāḍī (!) parīkṣayet ||

aṃtaścāghī (!) sthitis tasya (5) vijñeyā bhīṣajā (!) sphuṭaṃ || 2 ||

yathā viṇā (!) gatā taṃtri (!) sarvān rāgān prakā(6)śayet ||

tathā hastagatā nāḍī sarvān rogān prabhāṣate || 3 || (fol. 1v1–6)

|| śrīgaṇeśāya namaḥ || ||

natvā śivaṃ varaṃ jāṃbaṃ tātaṃ koṇeri saṅjñitaṃ

vaidyajīvanakā(2)vyasya dīpikā pratanomyahaṃ || 1 || (exp.6v1–2)

Sub-colophon

iti śrīmat kaunerabhaṭtaviracitāyāṃ vaidyajī(9)vanaṭīkāyāṃ atīsāracikitsā (!) pratīkāraḥ ||(exp.14v8–9)

iti (5) śrīmatkonerabhaṭṭasuta rudrabhaṭṭaviracitāyāṃ vaidyajīvanavillāsinī rogakumā+(6)gapratīkāronāma tṛtōyo vilāsaḥ || 3 || (exp. 20v4–6)

iti koneribhaṭtavaidyajīvanaṭīkāyāṃ grahaṇiprakāronāma dvitīyo(9) vilāsaḥ || 2 || (exp.16.b8–9)

End

|| ṭīkā || divākarako putra lolimvarāja nāma kavi strīkai (3) kahyā yo vaidyajīvana graṃtha karato havo || kaiso hai vaidyajīvana | vidvānākā rājā(4)kī sabhāko bhūṣaṇa chau | ki sāyeka chau vidvāna sābhā gotrakā jāṇivā vālā | (5) uṃcī kavitākākaravā vālā | kaiso hai loliṃvarājakavi | āyurvedakā je va(6)cana nyākā vicārasamaya viṣai sākṣāt dhanvaṃtari hī chau || || 242 || (fol. 53v2–6)

Colophon

iti (7) śrīmad divākarasūnulāla lolimvarājaviracite vaidyajīvane paṃcamo vilā(8)saḥ || 5 || || mitī mārgaśira śudī 2 dutīyā saṃvat 1839 śubhaṃ bhūyāt || (fol. 53v6–8)

iti śrīliliṃbarājaviracite vaidyajīvane paṃcamovilāsaḥ samāptā ḥ || saṃvat 1823 || (4)… pṃḍyā ātmārāma jayapuramadhye… (exp. 28b3–4)

Microfilm Details

Reel No. A 1289/7

Date of Filming 04-02-1988

Exposures 84

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. exp.1, exp. 3 = filmed three times,

Catalogued by MS/SG

Date 24-11-2005

Bibliography