A 132-24 (Bauddhastotra)
Manuscript culture infobox
Filmed in: A 132/24
Title: [Bauddhastotra]
Dimensions: 23 x 9 cm x 58 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 5/124
Remarks:
Reel No. A 132-24
Inventory No. 6856
Title [Bauddhastotra]
Subject Bauddhastotra
Language Sanskrit , Newari
Manuscript Details
Script Newari
Material thyāsaphu
State complete
Size 23.0 x 9.0 cm
Folios 59
Lines per Folio 6–9
Place of Deposit NAK
Accession No. 5/124
Manuscript Features
buddhagīta, āryāvalokiteśvararakṣakastava, anantanāgarājastava, vāsukināgarājastava, āryāvalokiteśvarastavastotra, sarvajñamitrapādakṛtasragdharāstotra, harṣadevakṛtabuddhabhaṭṭārakadaśabalastavastotra,
(carapakiyā)viracita.āryāvalokiteśvarastotra,
bandhudattakṛtakaruṇāstava, āryāvalokiteśvararūpastava,
caityavarṇagīta, dharmadhātugīta, narakoddharastotra,
dharmadhātubuddhagīta,
Excerpts
Beginning
❖ oṃ namaḥ āryāvalokiteśvarāya namaḥ | 1 | vajranāthalokeśvarāya namaḥ | 2 |
...ṇi lokeśvarāya namaḥ | 3 | padmapāṇilokeśvarāya namaḥ | 4 | (nityanātha)lokeśvarāya namaḥ | 5 | vidyāpatilokanāthāya namaḥ | 6 |
.ṣanāthalokeśvarāya namaḥ | 7 || vajradūtalokeśvarāya namaḥ | 8 |
cinakāntalokeśvarāya namaḥ | 9 | (kṛtājali)lokeśvarāya namaḥ | 10 |
uṣṇikaralokeśvarāya namaḥ | 11 | maṃjuvajradaṃtalokeśvarāya namaḥ | 12 |
sā(dvā)stālokeśvarāya namaḥ | 13 | cintāmaṇilokeśvarāya namaḥ | 14 ||
(x.3a1-6 )
End
dahinavisati(ghī)khaṇḍalepane vāsasamapahānanaṃ , dahinavāmakasetuvaṃdana , ekabhūtasurānakaṃ || 11 ||
puṣpadhūpanaivedyadīpagandhamālyavilepanaṃ chatradhvajapatākavāmana , vajraghaṇṭasuśobhitaṃ || 12 ||
buddha buddha sugata (nyabhe)kāyavākyasucīvaraṃ, (jenasatva) bhagati nitya āyur ārogyasaṃpadaṃ ||13||
(x.58b4-7)
Colophon
iti buddhagītaṃ samāptim agamat || ||
(x.58b7)
Microfilm Details
Reel No. A 132/24
Exposures 60
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 20-01-2004
Bibliography