A 132-39 Lokeśvaraśataka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 132/39
Title: Lokeśvaraśataka
Dimensions: 30 x 9 cm x 19 folios
Material: paper?
Condition:
Scripts: unknown
Languages: language unknown
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 5/119
Remarks:
Reel No. A 132-39 Inventory No. 28266
Title Lokeśvaraśataka
Author Vajradattajinabhikṣu
Subject Bauddhastotra
Language Sanskrit
Manuscript Details
Script Devanāgari
Material Paper
State Incomplete and somewhere danaged.
Size 30 x 9 cm
Folios 18
Lines per Folio 6-7
Foliation Numerals in the right margin of the verso side.
Date of Copying [VS] 420? mārgaśukla śukravāra (pratipadā)
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-119
Used for edition no/yes
Manuscript Features
The second folio is missing.
Excerpts
Beginning
śrīmad āryāvalokiteśvarāya namaḥ ||
bhāsvan māṇikyabhāso mukuṭabhṛtinaman nākanāthottama.....
...sarojāsanaśirasi hasan mālatīmālikābhīḥ(!) ||
maulau mīlan mṛgāṃkām akṛśakapiśatāṃ śāṃbhave śāṃtayaṃtyo
loke lokeśapādāmalanakhaśaśabhṛtkāṃtayaḥ saṃtu śāṃtyai || 1 ||
nirddhūtādhūrjaṭīndor na khalu paṭujaṭāpiṃgam āsaṃgasāraiḥ
sārair ārān mayūkhair na ca harimukuṭāmandamāṇīkyabhābhiḥ ||
⟪kālimno nāvi līnān na ca harimukuṭāmaṃdamāṇikyabhābhiḥ⟫
kālimno nāvi līnāvibudhagaṇalalat(!)kuṃtalālīnilīnāl
laukeśvaryo nivāryāś caraṇanakharucaḥ saṃtu vo dhvāṃtaśāṃtyi ||
(fol.1v1-6 )
End
gīrvāṇagrāmagītāgurugaṇanaguṇo (gīṣyater) agragīrbhir
grāhyānugrāṭha(!)vargasphuṭagatigahano haṃsagāmy (ughragāvāḥ) ||
gāṃbhīrāṃgāriṇībhir nigaditagarimā geyapūgānyabhāgaḥ
samyag tamyaḥ(!) samaśrovatu(!) sugatagirām añjino vo guṇaughaḥ || 100 ||
kavir api janmani janmani bhaktaś caraṇe valokeśasya ||
(prakṛtiśaraṇagotaraladhīḥ) parahitagurukāryakāryaḥ syāṃ || 101 ||
(fol.18v6-19r3 )
Colophon
iti śrīvajradattajinabhikṣukaviviracitaṃ śrīlokeśvaraśatakaṃ samāptam || ||
śubham astu || || || ||
khanayananidhiyuṃkte[[varṣe]] mārgamāse valakṣe
ditisutaguruvāre sūryajābhrātṛtithyāṃ ||
nṛpatigurunimittaṃ śrṭmadāryavaloke
śvaraśatakam aleṣīt(!) kopi bauddho ʼmṛtādyaḥ(!) || 1 || || ||
śubham astu jagatāṃ || || || || (fol.19r4-6 )
Microfilm Details
Reel No. A 132/39
Exposures 19
Used Copy Kathmandu
Type of Film positive
Remarks The 10 folio is filmed twice.
Catalogued by BK
Date 04-02-2004
Bibliography