A 132-39 Lokeśvaraśataka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 132/39
Title: Lokeśvaraśataka
Dimensions: 30 x 9 cm x 19 folios
Material: paper?
Condition:
Scripts: unknown
Languages: language unknown
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 5/119
Remarks:


Reel No. A 132-39 Inventory No. 28266

Title Lokeśvaraśataka

Author Vajradattajinabhikṣu

Subject Bauddhastotra

Language Sanskrit

Manuscript Details

Script Devanāgari

Material Paper

State Incomplete and somewhere danaged.

Size 30 x 9 cm

Folios 18

Lines per Folio 6-7

Foliation Numerals in the right margin of the verso side.

Date of Copying [VS] 420? mārgaśukla śukravāra (pratipadā)

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-119

Used for edition no/yes

Manuscript Features

The second folio is missing.

Excerpts

Beginning

śrīmad āryāvalokiteśvarāya namaḥ ||

bhāsvan māṇikyabhāso mukuṭabhṛtinaman nākanāthottama.....

...sarojāsanaśirasi hasan mālatīmālikābhīḥ(!) ||

maulau mīlan mṛgāṃkām akṛśakapiśatāṃ śāṃbhave śāṃtayaṃtyo

loke lokeśapādāmalanakhaśaśabhṛtkāṃtayaḥ saṃtu śāṃtyai || 1 ||

nirddhūtādhūrjaṭīndor na khalu paṭujaṭāpiṃgam āsaṃgasāraiḥ

sārair ārān mayūkhair na ca harimukuṭāmandamāṇīkyabhābhiḥ ||

⟪kālimno nāvi līnān na ca harimukuṭāmaṃdamāṇikyabhābhiḥ⟫

kālimno nāvi līnāvibudhagaṇalalat(!)kuṃtalālīnilīnāl

laukeśvaryo nivāryāś caraṇanakharucaḥ saṃtu vo dhvāṃtaśāṃtyi ||

(fol.1v1-6 )

End

gīrvāṇagrāmagītāgurugaṇanaguṇo (gīṣyater) agragīrbhir

grāhyānugrāṭha(!)vargasphuṭagatigahano haṃsagāmy (ughragāvāḥ) ||

gāṃbhīrāṃgāriṇībhir nigaditagarimā geyapūgānyabhāgaḥ

samyag tamyaḥ(!) samaśrovatu(!) sugatagirām añjino vo guṇaughaḥ || 100 ||

kavir api janmani janmani bhaktaś caraṇe valokeśasya ||

(prakṛtiśaraṇagotaraladhīḥ) parahitagurukāryakāryaḥ syāṃ || 101 ||

(fol.18v6-19r3 )

Colophon

iti śrīvajradattajinabhikṣukaviviracitaṃ śrīlokeśvaraśatakaṃ samāptam || ||

śubham astu || || || ||

khanayananidhiyuṃkte[[varṣe]] mārgamāse valakṣe

ditisutaguruvāre sūryajābhrātṛtithyāṃ ||

nṛpatigurunimittaṃ śrṭmadāryavaloke

śvaraśatakam aleṣīt(!) kopi bauddho ʼmṛtādyaḥ(!) || 1 || || ||

śubham astu jagatāṃ || || || || (fol.19r4-6 )

Microfilm Details

Reel No. A 132/39

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks The 10 folio is filmed twice.

Catalogued by BK

Date 04-02-2004

Bibliography