A 1352-6 (Vālmīkīya)Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1352/6
Title: (Vālmīkīya)Rāmāyaṇa
Dimensions: 34.5 x 13 cm x 761 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date: VS 1901
Acc No.: NAK 3/153
Remarks:


Reel No. A 1352-6 to A 1353-1

Inventory No. 100579

Title (Vālmīkīya)Rāmāyaṇa saṭīka

Remarks Sundara- & Yuddhakāṇḍa with commentary

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 34.5 x 13 cm

Binding Hole

Folios 762

Lines per Folio 7–9 aniyata

Foliation numeral in both margins of verso side

Scribe Rādhākṛṣṇa Dāsa

Date of Copying Saṃvat 1901

Place of Copying Vārāṇasī

Place of Deposit NAK

Accession No. 3/153

Manuscript Features

Excerpts

Beginning of the commentary

śrīmadrāmacaṃdrāya namaḥ śrīgurucaraṇakamalebhyo namaḥ
prāptaḥ pāthodhipāraṃ pṛthupathapṛthivī putrikāyatprayatnaḥ paulastya prāṇapīḍā praṇayana paṭimā apārapāṃḍitya pātraṃ prauḍhapresāṃ vupūraḥ praṇataparapada prāpako rāma kāryaṃ paryāptaṃ pārayiṣyanyaśrupatipāṭitaḥ pāvamāni punātu
(fol. 1v1–2)

Beginning of the basic text

oṃ tato rāvaṇa nītāyāḥ sītāyāḥ śatruka rśanaḥ
iyeṣa padamanveṣṭuṃ cāraṇācaritepathi 1

duṣkaraṃ niṣpratidvaṃdvaṃ cikīrṣankarma vānaraḥ
samudragraśiro grīvo gavāṃ patirivā vabhau 2
(fol. 1v5–6)

End the basic text

ayodhyāpi purīramyā śūnyā varṣagaṇānvahūn
ṛṣabhaṃ prāpya rājānāṃ nivāsa mupayāsyati 9

etadākhyānamāyuṣyaṃ sabhaviṣya sahottaraṃ
kṛtavānpracetasa aputrastadvrahmāpyanvamanyat || 10 ||
(fol. 375v6&376r3–4)

End of the commentary

etadākhyāna rāmāyaṇamāyuṣyamāyurvṛddhikaraṃ sabhaviṣyaṃ bhagavadaṃ tardhānānaṃtaraṃ bhagavadayodhyā vṛttāṃtakathana sahitaṃ sahottaraṃ uttarakāṇḍa sahitaṃ pracetasaḥ putro vālmīkiḥ kṛtavānpracetasaḥ putraityakṣaramādhikya mārṣaṃ tad vrahmā hiraṇyagarbhopyanvamanyata satyaśabda viśvaṃ taṃ rāmaṃ viṣṇu māśraye 1
(fol. 376r1–2&3)

Sub-colophon

ityārṣe rāmāyaṇe ādikāvye vālmīkīye uttarakāṃḍe svargārohaṇaṃ nāmaikā daśādhika śatatamaḥ sargaḥ 111
(fol. 376r4–5)

iti śrī majjānakī ramaṇapadapaṃkaja paricaraṇa parāyaṇa śivalāla pāṭhaka pādānumāyi bhaṭṭadevarāma saṃgṛhīte śrīmadrāmāyaṇīya viṣamapadavyākhyāne uttarakāṃḍaṃ samāptimagamat samāptam bhādraśudi 9 saṃvat 1901 vārāṇasyāṃ
(fol. 376r7–8)

Colophon

iti śrīmadrāmāyaṇa dānavidhiḥ || likhitaṃ śrīrādhākṣṛṇa dāsena svapathārtham samvat 1901 || bhādrapadaśuklapakṣa 10 śrīkāśīmadhye vrahmanāle śrīmoharasiṃhakesyāmai likhā hai | savat(!)
(fol. 387r5–7)

Microfilm Details

Reel No. A 1352/6–1353/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 19-08-2004