A 1362/8 = A 372/12 Rasataraṅgaṇῑ and Rasataraṅginīṭīkā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1362/8
Title: Rasataraṅgaṇī
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1362/8 = A 372/12

Inventory No. New = 50661

Title Rasataraṅgaṇῑ and Rasataraṅginīṭīkā

Remarks

Author Bhānudatta Miśra and Unknown

Subject Alaṅkāra?, Sāhitya?

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.9 x 10.2 cm

Binding Hole(s)

Folios 57

Lines per Folio 6–16

Foliation figures on the verso; in the upper left-hand margin under the abbreviation rasatara. saṭī. and in the lower right-hand margin

Scribe Rāyacūrkara Aṃkaṭaramaṇa

Date of Copying VS 1859

Place of Copying Udayapur (a district of western-development region)

Place of Deposit NAK

Accession No. 4/167

Manuscript Features

On the front cover-leaf is written:

|| nigamataroḥ pratiśākhāṃ militaṃ mṛgitaṃ na paraṃ brahma ||
|| militam idānīm aṃke gokulapaṃkeruhākṣīnāṃ || 1 ||

There are two exposures of fols. 1v–2r, 10v–11r, 18v–19r, 23v–24r and 29v–30r.

Excerpts

Beginning of the root text

|| śrīgaṇeśāya namaḥ ||

lakṣmīm ālokya lubhyan || nigamam upaharan śocayan yajñajaṃtūn kṣatraṃ śoṇādi paśyan samitidaśamukhaṃ viṣya romāṃcamaṃcan || śrī || hṛtvā haiyaṃ gavīnaṃ cakitam apasaran ⟨meṃ⟩[mle]ccharaktair digaṃtān ciṃcan daṃtena bhūmiṃ tilam iva tulayan pātu māṃ pītavāsāḥ || 1 || śrī || (fol. 1v8, 2r8–9 and 2v8–9)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||

praṇamya paradevatām amaravaṃditām aṃbikāṃ
suratnamayakāṃcanābharaṇābhūṣitāṃ |<ref>pāda b is hypo metrical.</ref>
lasadrasataraṃgiṇīgatarasālapadyāvalī-
padārtharasakāriṇīm iha karomi ṭīkām ahaṃ || 1 ||

tatra cādau maṃgalasyāvaśyakarttavyatvena śeṣasukhāsanāsīnaṃ | jalanidhiśāyinaṃ paripālanamātraikakāryapradhānakāraṇaṃ | śuddhasattvaguṇaṃ sakalajanānaṃdanidānaghṛtavividhānekalīlāśarīraṃ | sakalasureṃdrādrisaṃprārthitapratikṣaṇavilakṣaṇāpāṃgasaṃvīkṣaṇakamalākṛta-caraṇakamalasaṃvāhanaṃ pītāṃbaraparidhānaṃ śrīlakṣmīnārāyaṇaṃ nirūpaṇīyasakalarasāśrayatvena stuvann āśīrvādātmakaṃ<ref>Here, scribes writes the following note at the top margin: āśīr namaḥkiryā vastunirdeśo maṃgalaṃ tridhā </ref> maṃgalam ācarati || lakṣmīm ityādinā || (fol. 1v1–6)

End of the root text

vidvadvāridharāḥ snehaṃ tathā varṣaṃtu saṃtataṃ ||
labhate vipulāṃ vṛddhiṃ yathārasataraṃgī || 1 ||

avagāhasva vāgdevi divyāṃ rasataraṃgiṇīṃ ||
asmat padyena padmena racaya śrutibhūṣaṇaṃ || 2 ||

yāvadbhānoḥ kṛtā kāpi kāliṃdībhuvi naṃdate ||
tāvat tiṣṭhatu me bhānor eṣā rasataraṃgiṇī || 3 || (fol. 57v6–8)

End of the commentary

yāvad iti || bhānoḥ sūryasya kṛtā putrīti yāvat || kāpi prasidhākāliṃdīnāmataraṃgiṇī nadī || bhuvi pṛthivyāṃ yāvatkālaṃ naṃdate || ānaṃdapūrvaṃ tiṣṭhati || tāvatkālaṃ || ma mama bhānoḥ eṣā mayā racitety arthaḥ || rasataraṃgiṇīnāmakaḥ prabaṃdhas tiṣṭhatu sthāyībhavati ||    || śrī || (fol. 57v5 and 14–16)

Colophon of the root text

iti maithilaśrīmatkavikalāsanāthaśrīgaṇanāthasanmiśratanayaśrīmadbhānudattamiśra-viracitāyāṃ rasataraṃgiṇyāṃ rasanirūpaṇaṃ nāmāṣṭamastaraṃgaḥ || samātā ceyaṃ rasataraṃgiṇī || śrī ||

mithilā hasatiy ayodhyāṃ tvaṃ parapuruṣe [ʼ]nuraktāsi ||
sāpi ca tām upahasati tvaṃ nijajanake [ʼ]anuraktāsi || 1 ||

muralīravamādhurībhareṇa sphuratā cāruvilacanāṃcalena ||
pathi yon a gatiṃ dadāti mātas sa gatiṃ dāsyati kiṃ bravīti vedaḥ || 2 ||

sakalaśruti sarvasvaṃ gopīsaubhāgyabhājanaṃ jyotiḥ ||
aṃtastamopaharatāṃ naṃdāṃgaṇasaṃgikṛṣṇākhyaṃ || 3 ||

kiṃ kasmai kathanīyaṃ kasya manaḥ pratyayo bhavati ||
ramayati gopavadhūṭī[ḥ] kuṃjakuṭīre paraṃ brahma || 4 || (fol. 57v8–13)

Colophon of the commentary text

iti rasataraṃgiṇīṭīkāyāṃ aṣṭamas taraṃgaḥ ||
iti rasataraṃgiṇīṭīkā samāptā ||

āṣāḍhamāse kṛṣṇapakṣe navamyāṃ guruvāsare rāyacūrkareṇa aṃkaṭaramaṇena udayapuramadhye likhitaṃ⟨ḥ⟩ | saṃvat || 1859 || (fol. 57v15–16)

Microfilm Details

Reel No. A 1362/8 = A 372/12

Date of Filming 10-04-1989

Exposures 66

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 08-07-2011


<references/>