A 1376-01 (4) MTM Saptavāraphalādilekhasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1376/1
Title:
Dimensions: 24.0 x 8.5 cm x 29 folios
Material: thyāsaphu
Condition: incomplete
Scripts: Newari
Languages: Sanskrit
Subjects:
Date:
Acc No.: NAK 6/2767
Remarks:


Reel No. A 1376-01 (4) MTM

Inventory No. New

Title Saptavāraphalādilekhasaṅgraha

Remarks

Author

Subject Jyotiṣa

Language Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 24.0 × 8.5

Binding Hole(s)

Folios 29

Lines per Page

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/2767

Manuscript Features

1. The MTM contains following texts:

(1) Sahadevana dayakā chāya (exp. 4)

(2) Dharmalakṣmīsaṃvāda (exps. 6t–11b)

(3) Aṅgaparīkṣā (exps. 11b –13t)

(4) #Saptavāraphalādilekhasaṅgraha (exps. 15–17, 30–34)

(5) #Āyurvaidikacikitsā (exps. 20–29)

2 This Saptavāraphalādilekhasaṅgraha contains following short texts:

1 Saptavāraphala (exp. 15)

2 Sattvavirodha (exp. 17)

3 Śikāracakra (exp. 30–31)

4 Svapnādhyāya (exp. 32)

5 #Mantracikitsā (exp. 33–34)

3. There is notes on #puṣpadānaphla in Sanskrit, Newari (exp.5) and a historical note of NS 807 (exp.5)

Excerpts

Beginning

❖ tithī vāra nakṣatraṃ aṃśai śatārakā saptabhi bhāgamāhare vāraṇāṃ u(2)rttamādhamaṃ ravibhoma mahāvirghna somya somyā śubhaṃ prāpti, guru śukre bhaveṭa rā(3)bhaṃ śanikāra mahābhayaṃ || ❖ di 2 nayā vārayā phala ||(15b1) ❖ dina kṣemāditaṃ kṛtvā, sotārava (2) śaṃsthitāḥ || || bhānuṇāṃ soka(3)santāpo, śaśāṃke karmmarābhaṃ, bhumi(4)suto mṛtyughāṭaṃ budhya budhi prajā(5)yate, jive rābhaṃ śubhaṃ śukre (5) śūryyaputra mahābhayaṃ, rāhuṇāṃ ghā(6)ṭapāñ ca ketu mṛtuna saṃsaya

 (exp. 15t1–15b6)

«Middle»


❖ dhūyā nasā, sā, virota || mākrava, phasiva virodha, sighayā nasā kisi, virodha || nava (2) || saṃdavo, mesava virodha || khicāvo, carāva, virodha || navarayā nasā, nāga, virodha || (3) bhatiyā nasā, musā virodha || || thvathaṃ satvavirodha siya || (exp. 17t1–3)

❖ śikālacakraḥ ataparaṃ pravakṣāmi, cakram ākheṭakaṃ varaṃ śaśilurṭṭhākayau madhya (2) yānibhānya śubhagrahaiḥ | aliṅgitāni tat sakhyā, pranināṃ bandham ādiseta, ṛkṣe (3) vatteṣu cakra vyātvakṛtiḥ pāpa saṃyute || (exp. 30b1–3)

śvapanādhyāya || hmagvasa khaṅāyāḥ || bhiṅa mabhiṅa seyakeyāta || cachi(2)na pebo thayaḥ || chapahalasa hmanayā dachina phara || neparasa hmanasā khura(3)na phara || śvapaharasa hmanasā śvarāna phara || pyepaharasa phara jihnuna || (exp. 32t1–3)

End

rāgaya torāgao chānaya nahi, ehi vidyā mithyā nahi janijāo (2) guru saktī meri bhaktī phure mantra iśva vācā nunā jonikīvā (3) vācāḥ thva mantra dhā 10 prasruyā ciṣu sānayā cā, nāpa chyāya nake (4) mesanaṃ sānaṃ, saranaṃ, cā dudu (5) matvakalasā nake, dudu mabisāṃ misāṃna yātasā mijana (34b1) base juyio | mijanaṃ yātasā misā base || (exp. 341–34b1)


Colophon

Microfilm Details

Reel No. A 1376-01

Date of Filming 21-07-1989

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JM/KT

Date 03-04-2012

Bibliography