A 1391-24 Svarodaya(bhāṣā)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1391/24
Title: Svarodaya(bhāṣā)
Dimensions: 23.3 x 11.5 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1942
Acc No.:
Remarks:

Reel No. A 1391-24

Inventory No. 103696

Title Svarodaya

Remarks

Author

Subject Jyotiṣa

Language Nepali, some where Sanskrit (but few words only)

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, available folios: 4–9, 15, 20–35

Size 23.3 x 11.5 cm

Binding Hole

Folios 23

Lines per Folio 7

Foliation figures in middle left-hand and right hand margin on the verso

Scribe Kṛṣṇa Bahādura Khatri

Date of Copying ŚS 1807, VS 1942

Place of Copying Pāṃcapokhari (Paśupatikṣetra)

Place of Deposit NAK

Accession No. 6/3344

Manuscript Features

The Manuscript is written in an ancient Nepali language. The grammar and the words seem unusual.

Excerpts

Beginning

kṛti suṣi paṇi svaraile prāpta huṃnchaḥ
kaṃnyā paṇi svaraile prāpta huncha
rājāko darsana paṇi svaraikā balamā garnuḥ
devatāko siddhī paṇi svaraile prāpta huṃncha || 22 ||

paradesagamana paniḥ soraikā balamā garnu
bhojaṇa pani svaraikā balale huncha ||
cāḍo paṇi ḍhilo paṇi svaraikā balale huṃncha ||
pāpa paṇi svaraile nāsa huṃncha || 23 ||

sarvasāstra puṇṇa veda paṇi svaraile pūrṇa huṃncha ||
svarajñāṇa deṣI aru tattva jo chaḥ sva kehi chaiṇa he varānane || 24 || (fol. 4r1–5)

End

svara bhayo tattva bhayoḥ yuddha bhayoḥ vasi karma bhayo
garbhadhyāṇa bhayoḥ kālavicāra bhayo nāḍībheda bhayo
navo prakārale yyukta bhayākā bāta bhaṇiyo 21

yekai parikārasitaḥ prasiddhaḥ siddha jogajāṇo
staḥ caṃdraśuryye deṣi para yo jiva pugos
pāṭha mātra garnyāle siddhi prāpta havos 22 (fol. 35r3–6)

Colophon

īti (!) śrīsivo māṃ samvāde ṇavo prakāra nitye pavoṇabijayā svāradayo nāma navo prakāraṇaṃ 9
śubhm śrīṇepāladese paśupatikṣetraḥ uttaraṇilakaṇṭheḥ pācapoṣariḥ vāgmatinikaṭhe śrīnandikesaramahādevacarṇe naksālgrāmasthite kṛṣṇabahāduraṣatrisya pustakam
paropakāreṇa liṣitamḥm idaṃ pūstakam śubhm

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ lihitaṃ mayā
yedi (!) sūddhaṃm (!) aśuddhaṃ vā mama doṣo na diyete (!)

śubham astu kalyāṇam astū (!) śrīsāke 1807 śrīsamvat 1942 śāla miti kārtikaśudi14 roja7 kalyāṇam astu bharaṇinakṣetre variyānyogye dhvāṃkṣāṃ yogye śrīsivasaṃkaraṇaṃ śubham (fol. 35r7–35v7)

Microfilm Details

Reel No. A 1391/24

Date of Filming 10-06-1981

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 18-06-2007