A 142-15 Sampuṭodbhavasarvatantrakalpatantrarāja
Manuscript culture infobox
Filmed in: A 142/15
Title: Sampuṭodbhavasarvatantrakalpatantrarāja
Dimensions: 31 x 12.5 cm x 19 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/106
Remarks: AN?
Reel No. A 142/15
Inventory No. 60043
Title Sampuṭodbhavasarvatantrakalpatantrarāja
Remarks
Author
Subject Bauddhatantra
Language Sanskrit
Manuscript Details
Script Devanāgari
Material paper
State incomplete
Size 31.0 x 12.5 cm
Binding Hole(s)
Folios 19
Lines per Page 9
Foliation figures on the verso; in the upper left-hand margin and in tha lower right-hand margin under the word rāmaḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/106
Manuscript Features
Excerpts
«Beginning»
oṁ namo vajrasattvāya || ||
natvā śrīsahajānandaṃ svasaṃvedyasvarūpiṇam |
likhāmi saṃpuṭasyāhaṃ prakaraṇārthanirṇayam ||
evaṃ mayetyādīdam avocet paryantaṃ nipātaḥ sūcayati | evaṃ mayeti pañcapadī vyākhyā
samākhyāta rahasyādivākyaiḥ saṃyuktā | rahasya evaṃ marame madhye mayānte ramye śrutaṃ
sarvātmany ekasmin samaye sadā sthito bhaggavān iti pañcasu padeṣu || tathā cākāśe jaḍe
svaccheʼnavakāśe prakāśinī || uktañ ca ||
evam iti mahātantraṃ sarvatantrārthamantrajam |
pañcavargām eko mantraś caturyogo daśām ekaḥ | pañca pañca‥saṃjñīti vijñeyo mantravistara iti |
evaṃ mayeti vākyaṃ. asyaiva prapañcaś caturthaprakaraṇe vistareṇa boddhavyo neha pratanyate ||
tathā cāha | evaṃ mayetyakṣaracatuṣṭayasvabhāvāś catasro devyaḥ || pṛthivyaptejovāyusvarūpāḥ | tā
eva locanādeś catasro mudrāḥ | tābhir mudrito bhagavān vijahāra ||
athavā catuṣpīṭhaṃ catuṣpadmaṃ catuścakraṃ vyavasthitam ||
tathā ca pīṭhaṃ caturvidhaṃ proktam | (fol. 1v1–6)
«End»
vakṣyamāṇalocanādimudrās tā eva mātrādisvabhāvena kathitā || ○ ||
daśamasya prathamaḥ || ○ || yasmin vidyā puruṣa iti | yogimahāmudrāsiddhaḥ ||
tasmin īdṛg vibhavo bhavatīti | calitaiva ṣaḍvikāram iti || pṛthivīkampaharṣorṇāsādi. īdṛg vibhava
utsavaḥ || prāptā bhavanti tridaśā devāḥ || daśamasya dvitīyaḥ || ○ ||
purābhiniṣkramam iti || svamanān(!) nirgatam | bālanīlāñ ceti | matvā cāṣṭa mahāsthānaṃ darśayati |
daśamasya tṛtīyaḥ || ○ || māṃsadhātusthito Buddha iti || kaya(!)dhātutvād vairocanaḥ |
majjākṣyoʼbhyavāsina iti || (fol. 18v7–19r1)
«Colophon»
Microfilm Details
Reel No. A 142/15
Date of Filming not mention
Exposures 21
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 09-09-2015
Bibliography