A 144-10 Aśeṣatantrasaṃgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 144/10
Title: Aśeṣatantrasaṃgraha
Dimensions: 30 x 10 cm x 326 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 2/323
Remarks:


Reel No. A 144-10 Inventory No. 4235

Title Aśeṣatantrasaṅgraha

Author Cakrapāṇi

Remarks Alternative titles (commonly known as): Cakradatta, Cikitsāsārasaṃgraha, Cakradattasaṃgraha

Subject Āyurveda

Language Sanskrit

Reference SSP, p. 6a, no. 278

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 10.0 cm

Folios 326

Lines per Folio 7

Foliation figures in upper left-hand margin under the word namastasyai and in the lower right-hand margin under the word rāma, word śrī appears in middle right-hand margin of the verso

Scribe Dhanavaidya

Date of Copying NS 930

Place of Deposit NAK

Accession No. 2/323

Manuscript Features

Table of contains appears on the exp. 2

Excerpts

«Begining:»

❖ śrīgaṇeśāya anmaḥ ||

guṇatrayavibhedena mūrttitrayam upeyuṣe ||

trayībhuve trinetrāya trilokīpataye namaḥ || 1 ||

nānāyurvedavikhyātasadyogaiś cakrapāṇinā ||

kriyate saṅgraho gūḍhavākyabodhakavākyavān || 2 ||

rogam ādau parīkṣyeta tatonantaram auṣadham ||

tataḥ karmabhiṣak paścāt jñānapūrvvaṃ samācaret || 3 ||

navajvare divāsvapnasnānābhyaṃgāntamaithunaṃ ||

krodhapravātavyāyāmaṃ kaṣāyāṃś ca vivarjjayet || 4 || (fol. 1v1–5)

End

yaḥ siddhayoga likhitākhilasiddhayogās

tatraiva nikṣipati kevalam uddhared vā ||

bhadratraye tripathavedavidāṃ jayena

dattaḥ patet sapadu mūrddhni tu tasya śāpaḥ ||

gauḍādhikārirasavatyakāri pātra<ref name="ftn1">unmetrical</ref>

nārāyaṇasya tanayaḥ sunayo ʼntaraṃgāt ||

bhānor anuprathitalodhravanī kulīnaḥ

śrīcakrapāṇir iha kartṛpadādhikārī || || (fol. 326v3–6)

Colophon

iti cakrapāṇiviracito ,śeṣatantrasaṅgrahaḥ samāptaḥ || || vedasarvasvaś ca || || śrīṭaṃkeśvarāya namaḥ śrībhavānīśaṃkarābhyāṃ namaḥ ||

vahnyaṅkakārttike kṛṣṇē gate naipālavatsare ||

dvitīyā rohiṇī ṛkṣe sādhyayoge bṛhaspatau ||

silekho ,|eṣatantrākhyo dhanavaidyena dhīmatā ||

viśeṣataḥ kaliyuge śāstranindā[ṃ] kariti ca ||

tathāpi putrapautrābhyāṃ lokānāñ ca hitāya vai ||

mūṣakānalamūrkhebhyo rakṣaṇīyaṃ prayatnataḥ || || nepālabhāṣāsamvat 930 kārttikamāse kṛṣṇapakṣe dvitīyā sādhyayoga bṛhaspavāra thva kuhnu samāpta jula śubham astu || (fol. 326v6–10)

Microfilm Details

Reel No. A 144/10

Date of Filming 06-10-1971

Exposures 332

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 05-05-2009

Bibliography


<references/>