A 149-7 Kāmakalānirṇaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 149/7
Title: Kāmakalānirṇaya
Dimensions: 17 x 8.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1953
Remarks:


Reel No. A 149-7

Inventory No. 29850

Title Kāmakalāvivaraṇa

Remarks alternative titles: Kāmakalānirṇaya, Kāmakalādhyāna; assigned to Haṃsapārameśvaratantra

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.0 x 8.5 cm

Binding Hole

Folios 2

Lines per Folio 12

Foliation not given

Place of Deposit NAK

Accession No. 5/1953

Manuscript Features

Excerpts

Beginning

śrīgaṇapāya namaḥ ||

atha kāmakalānirṇayaḥ |

śrīdevy uvāca ||

kathaṃ kāmakalā nāma vikhyātaṃ bhuvanatrayaṃ |
tat te haṃ śrotum icchāmi maṃtriṇāṃ hitakāmyayā | 1 |

śrīśaṃkara uvāca |

ekadāhaṃ viśālākṣi meror uttaradiksthitaḥ |
dhāraṇāsaṃmukho bhūtvā nirvikalpaḥ sthitaḥ priye | 2 |

tasyāṃ me dhyānasaṃsthasya varṣāṇāṃ śatakaṃ gatam |
naiva siddhā mahādevī manonayananaṃdinī | 3 | (fol. 1v1–4)

End

etat kāmakalādhyānaṃ sarvataṃtreṣu gopitaṃ |
aviditavā tu yo maṃtrī maṃtraṃ bhajati mūḍhadhīḥ | 40 |

na tatphalam avāpnoti tasmāj jñeyaṃ guror mukhāt |
etaj jñātvā prayogāś (!) ca kuryād yatnaparo budhaḥ | 41 |

dhyātvā kāmakalāṃ pūrvaṃ prayogāt kartum arhati |
anyathā naiva siddhiḥ syāt kalpāṃtaraśatair api | 42 | (fol. 2v5–8)

Colophon

iti śrīhaṃsapārameśvarataṃtre sarvataṃtrottame madhyamakhaṃḍe kāmakalāvivaraṇaṃ nāma caturtha ullāsaḥ || śrīrāma ||

(śrīgurugaṇapatyambā saśivā śivadās sadaiva santutarām |
smartṝṇām iti yannāmasmṛti gaṃgā hṛdaṃhasāṃ hantrī) | 1 | (fol. 2v8–11)

Microfilm Details

Reel No. A 149/7

Date of Filming 08-10-1971

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 07-05-2007