A 155-13 Tripurāsāraṭīkā on the Tripurāsārasamuccaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 155/13
Title: Tripurāsārasamuccaya
Dimensions: 23.5 x 10 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/514
Remarks:


Reel No. A 155-13

Inventory No. 78452

Title Tripurāsāraṭīkā

Remarks a commentary on Tripurāsārasamuccaya

Author Govindācārya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folios are: 5, 11

Size 23.5 x 10.0 cm

Binding Hole

Folios 47

Lines per Folio 8–11

Foliation figures in the upper left-hand margin under the abbreviation tri. sā. ṭī. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/514

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

natvā śaṃkaracaraṇaṃ śrīmadgoviṃdaśarma[[ṇā]] ||
tripurā(2)sāratīkeyaṃ racyate sāradṛśvanā (!) || 1 ||

tasmai diśe śatatamaṃ jalir eṣaḥ pauṣyaḥ
prakṣi(3)pyate mukharito madhupair dvirephaiḥ ||
jāgarti yatra bhagavān gurucakravarttī
viśvodaya(4)praṇayanāṭakasūtradhāraḥ || 2 ||

śrīmadguruparameśvarapadāviṃdapraṇihitabhaktibha(5)rāvanamraśirasā (!) parasparaṃ prasādalabdhivijñānena sarvāgamapārāvārapāraṃgatenāvijñā(6)nadeśikenāvāryanāgabhaṭṭena viracitasya śrīmattripurāsārasamuccayasya saṃpradā(7)dīpikā vyākhyāyate || (fol. 1v1–7)

End

pratyekaṃ dravyaṃ liṃgasthitaṃ liṃgatrayo (!) parivastejaḥ (!)
tasyoparisthi(3)taṃ || pratyagāśāmukhaṃ sarvato mukhaṃ ||

tejo viśeṣaṇaṃ jalpati || tadbodhaṃ karoti ||
(4) kīdṛk maṃtraḥ || śaktitaṃtraniviḍaḥ kuśalaḥ tathā sūtrākṣamālāyuktaḥ || (fol. 47r2–4)

Colophon

iti śrīgovindācāryaviracitāyāṃ tripurāsā(7)raṭīkāyāṃ pādārthādarśe aṣṭamaḥ paṭalaḥ || 8 || rāmajīsahāyo (!) stu || śrīkṛṣṇa rāma (fol. 47r6–7)

Microfilm Details

Reel No. A 155/13

Date of Filming 11-10-1971

Exposures 49

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 07-02-2007

Bibliography