A 158-9 Tārātantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 158/9
Title: Tārātantra
Dimensions: 26 x 11 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5127
Remarks:


Reel No. A 158-9

Inventory No. 77049

Title Tārātantra

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 26.0 x 11.0 cm

Binding Hole

Folios 8

Lines per Folio 8–9

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5127

Manuscript Features

No first folio.

Excerpts

Beginning

/// prayatnena yadi sneho sti māṃ prati ||

bhairavī uvāca ||

tvatprasādād ahaṃ de(va) śruto maṃtraḥ suradrumaḥ |
bauddhajavena yat kīrṇaṃ prātaḥkṛtyaṃ vadasva me ||

bhairava uvāca ||

prātaḥkṛtyaṃ pravakṣāmi yena siddho bhaven naraḥ |

oṃ uttaraprahare maṃtrāṃ (!) sahastradalapaṃkaje |
karnikāṃtargate (!) pīṭhe caṃdramaṃḍalasannidhau ||(fol. 2r1–3)

End

tārātaṃtraṃ nīlataṃtraṃ kālītaṃtraṃ guruditaṃ (!) |
sarvayogopanāṣaiva śakti (!) rakṣa. sthale rpayet (!) |

deyaṃ śiṣyāya śāṃtāya sādhakāya mahātmane |
vilāsine svataṃtrāya gurubhaktāya (!) subrate |

anya.. ..n noktamaṃtro pi tatsarva[ṃ] guruvaktrataḥ |
viruddhaṃ vedavāde śi (!) śrotavyaṃ nātra śaṃsayaḥ (!) || (fol. 9r8–v2)

Colophon

|| iti bhairavabhairavīsaṃvāde tārātaṃtre ṣaṣṭhaḥ paṭalaḥ samāptaḥ || 〇 || ❁ || śrīmatyāṃ devyāṃ ślo⁅ka⁆saṃkhyā 160. (fol. 9v2–3)

Microfilm Details

Reel No. A 158/9

Date of Filming 12-10-1971

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP/SG

Date 19-07-2007