A 168-11 to A 169-1 Matasāratantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 168/11
Title: Matasāratantra
Dimensions: 32 x 12.5 cm x 72 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4853
Remarks: continues to A 169/1


Reel No. A 168-11 to A 169-1

Inventory No. 37923

Title Matasāratantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, damaged

Size 32.0 x 12.5 cm

Binding Hole

Folios 72

Lines per Folio 9

Foliation figures in both margins on the verso, in the left under the abbreviation matasāra.

Place of Deposit NAK

Accession No. 5/4853

Manuscript Features

Excerpts

Beginning

oṃ namo mahābhairavāya ||    ||

kailāsaśikhare ramye sarvadevatapūjite |
nānādrumalatākīrṇe sarvauṣadhisamanvite ||

siddhaiḥ sādhyaiḥ suravaraiḥ somapair apy asomapaiḥ ||
vidyādharaiḥ sagandharvaiḥ sevito ʼvaṃsamamtataḥ ||

sarvarttur kusumāvetaṃ phalitaś ca manoharam ||
siddhakanyāyute divye yoginībhi (!) samāvṛtaḥ || (fol. 1v1–2)

End

pūjanīyā prayatnena bhairavan tu pati..jā ||
kathitaṃ te samāsena sārāt sāra jaga..ke |

na deyaṃ durvinīteṣu na māyācchadmacāriṇe ||
kapaṭine lobhasampanne mithyācārānupāsake |

dātavyaṃ jñānasadbhāvaṃ mahābhaktyānanyacetasāṃ ||
gurūbhaktisamāpete samayavratapālake |

dātavyaṃ paramaṃ jñānaṃ sarvapāpaharaṃ śubham || ❁ || (fol. 71v8–9)

Colophon

iti lakṣapādādhike mahāsaṃhitāyāṃ dvādaśasāhastre vidyāpīṭhe matasāte trayoviṃśatimaḥ paṭalaḥ || ○ || (fol. 72r1)

Microfilm Details

Reel No. A 168/11–169/01

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 17-11-2005