A 17-8(1) Aparājitādaṇḍaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 17/8
Title: Haritālikā(vrata)kathā
Dimensions: 38 x 4.5 cm x 10 folios
Material: palm-leaf
Condition:
Scripts: Bengali
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1077
Remarks:


Reel No. A 17-8(1)

Title Aparājitādaṇḍaka

Remarks assigned to the Skandapurāṇa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 38 x 4.5 cm

Binding Hole 1

Folios 3 (1–3)

Lines per Folio 5

Foliation figures in the left margin of the verso with śrī

Place of Deposit NAK

Accession No. 1-1077

Manuscript Features

Excerpts

Beginning

❖ oṃ aparājitāyai namaḥ ||

nārada uvāca ||

śṛṇudhvaṃ munayas sarvve sarvvakāryyārthasiddhaye |
asiddhasādhanīn devīṃ vaiṣṇavīm aparājitāṃ ||

oṃ namo nantāya sahasraśīrṣṣāya kṣīrodārṇṇavaśāyine |
śeṣabhogaparyaṅkāya garuḍavāhanāya pītavāsase |

narasiṃhavāmanatrivikramaśrīdhararāmarāmarāgha(!) varapradātmane namaḥ |

asura⟪dāna⟫daityadānavagaṇagandharvvayakṣarākṣasakinnarabhūtapretakūṣmāṇdakaṭapū〇tanāsiddyayoginīḍākinīskandapurogamān nakṣatrāṇi grahāṇy etāni sarvān hana hana etc. (fol. 1v1–3)

End

surabhikāmadughe yathāsamīhitam aupamyaṃ mama sidhyaṃtu svāhā oṃ bhūḥ svāhā oṃ bhuvaḥ svāhā oṃ svaḥ svāhā oṃ bhūr bbhuvaḥ svaḥ svāhā oṃ sarvvamantrapadāya svāhā oṃ bale svāhā oṃ mahābale svāhā | oṃ ajite svāhā oṃ aparājite svāhā (fols. 3v2–3)

Colophon

iti śrīskandapurāṇe aparājitā⟨da⟩daṇḍakastotraṃ samāptam iti ||

namo bhagavate vāsudevāya śrīvatsalāñchanāya garuḍadhvajāya | (fols. 3v3–4)

Microfilm Details

Reel No. A 17/8

Date of Filming 21-08-70

Exposures 5

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 01-10-2004

Bibliography