A 180-11 Parātantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 180/11
Title: Parātantra
Dimensions: 21.5 x 7.5 cm x 48 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/128
Remarks:


Reel No. A 180/11

Inventory No. 49665

Title Parātantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 21.5 x 7.5 cm

Binding Hole

Folios 48

Lines per Folio 7–8

Foliation figures in the middle right hand margin on the verso

Scribe Śrīuddhavadeva

Date of Copying SAM 723

Place of Deposit NAK

Accession No. 1/128

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīparāyai ||

bahusiddhisamākīrṇṇe śmaśāne karavīrake |
tatra vīragaṇāḥ sarvve mahākallolahuṃkṛte ||

nivarttitamahācakre yoge tridaśaḍāmare |
mahāvṛndamahāsphāragaṇaḍākiniyācite (!) ||

brāhmādyā mātara (!) cāṣṭau, kṣetreśo bhairavādayaḥ ||
gaṇeśāḥ baṭukāḥ siddhā mātṛcakre tu melake || (fol. 1v1–4)

End

siddhilakṣmī (!) viśvalakṣmī (!) mahāpratyaṅgirā smṛtā |
sundarī tripurā cāru (!), ugracaṇḍā prakāśinī ||

vibhinnā bahudhā jātā, nānābhedasamāśritāḥ (!) |
ekā sā bahurūpā ca jānīyād divyacakṣuṣā ||

sa eva sādhakaśreṣṭḥaḥ siddhijñānasya bhājanaṃ |
anuṣthānarataṃ (!) sarvvaṃ (!) siddhibhāgī bhaved dhruvaṃ || (fol. 48r2–5)

Colophon

iti śrīśrotaśiśīracchede (!) mahākavīrayāge parātantre kālikulakramaṃ (!) ||    ||
samvat 723 sptaṃmyāyā (!) tithe (!) || rikhiti (!) vipraśrīuddhava devena, saṃpūrṇṇaṃ śubhaṃ ||    || (fol. 48r5–7)

Microfilm Details

Reel No. A 0180/11

Date of Filming 26-10-1971

Exposures 51

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 31v–32r

Catalogued by BK

Date 18-04-2007