A 180-6 Tantrarājatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 180/6
Title: Tantrarājatantra
Dimensions: 30 x 8.5 cm x 36 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/28
Remarks: w vyākhyā b Subhagānandanātha; 26 folios?


Reel No. A 180/6

Inventory No. 75321

Title Tantrarājaṭīkā

Remarks

Author Subhagānandanātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 30.0 x 8.5 cm

Binding Hole

Folios 36

Lines per Folio 7

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/28

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

ādyena ślokena prabandhavākyārthagarbhavināyakasmṛtiḥ kriyate ||

anādyantasya kālasya, ādyantarahitatvāt aparādhīnaḥ | itarapreraṇāvidhūraḥ | svādhīnabhuvanatrayaḥ | svāyattajñātṛjñānajñeyātmabhuvanatrayaḥ | jayati || viśvotkṛṣto bhavati | (fol. 1v1–3)

End

drīṃ iti || prāṇarasāvanhisvaiḥ kakāralakāraīkārabindubhiḥ klīṃ iti || bhūmivakāraḥ sākṣāsvayutaḥ (!) || vakāralakāraūkārabindubhir yyuktā vlūṃ iti || śaktihṛṭ sakāro visarjjanīyayuktaḥ ity arthaḥ || paraḥ pañcamaḥ saḥ (!) iti || (fol. 36r5–7)

Sub-colophon

iti ṣoḍaśanityātantreṣu kādimat⟪aṣu⟫[[ā]]khyāsya (!) paripūrṇṇasya tantrasya prapañcasārasiṃharājaprakāśābhidhānena subhagānandanāthena viracitāyāṃ nityāvidyāprakāśasvarūpanaparaṃ (!) tṛtīyaṃ paṭalaṃ paripūrṇṇaṃ parāmṛṣṭaṃ || (fol. 32r2–4)

Microfilm Details

Reel No. A 180/6

Date of Filming 26-10-1971

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 35v and 36v. The first exposure of the folio 36v is in between 35v (the original one) and 35v (repeated one).

Catalogued by BK

Date 16-04-2007