A 180-8 Manthānabhairavatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 180/8
Title: Manthānabhairavatantra
Dimensions: 39 x 9 cm x 40 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/228
Remarks:


Reel No. A 180-8

Inventory No. 34937

Title Ājñāpāramiteśvara

Remarks assigned to Manthānabhairava

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 34.0 x 9.0 cm

Binding Hole

Folios

Lines per Folio 8

Foliation figures in the middle right hand margin on the verso

Place of Deposit NAK

Accession No. 1/228

Manuscript Features

The folio number 21 is mentioned double but text is not repeated.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

aṃśakeṣv avidhānena, na jñātvā vidyāsamabhyaset |(!)
ādimena viluptā sā, madhyamena tu kīlitā ||

atimena (!) yadā riktā tena vidyā na sidhyati ||
sayāgaṃ kāraṇaṃ jñātvā kṣobhayat (!) sa carācaraṃ ||

vāgvidhānasya bhidrasya (!) aiśvaryaṃ tu tṛdhā (!) bhavet ||
candrārkānalabhedena vibhavaṃ parikīrttitaṃ || (fol. 1v1–2)

End

mahāśavamadonmatāṃ (!) muktakeśāṃ mahākulāṃ
citijvālāvalirūpāṃ nagnā nṛtyaṃti bhairavī || (!)

madyair māṃsaiś ca vividhair rttamādhamamadhyamaiḥ |
pūjayet parayā bhaktyā, †manuṣṭhābharadā† bhavet ||

ādau tu praṇavāḥ paṃca, mūrttimantram ataḥ paraṃ |
devīnāma samuddhṛtya pādāntam iti pūjanaṃ ||

ādau yaṣṭvā (!) pratiśarī, dvārage/// (fol. 40r7–8)

Colophon

ity ādyāvatāre mahāmaṃthānabhairavaśrīkubjikāmatasaṃhitāyāṃ, ājñāpārameśvare śrīcaturviṃśatisāhastrake saṃpradāyamukhākrame jñānaparvvaḥ (!) || (fol. 40r2)

Microfilm Details

Reel No. A 180/8

Date of Filming 25-10-1971

Exposures 45

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 37v and 38r; the first folio 19 has been filmed between the fols. 14 and 15.

Catalogued by BK

Date 17-04-2007