A 181-6 Parātantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 181/6
Title: Parātantra
Dimensions: 30 x 11.5 cm x 20 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/61
Remarks:


Reel No. A 181-6

Inventory No. 49670

Title Kālīkulakrama

Remarks assigned to Parātantra

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.6 x 11.6 cm

Binding Hole

Folios 20

Lines per Folio 10

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/61

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīparadevatāyai ||

bahusiddhisamākīrṇṇe śmaśāne karavīrake,
tatra vīragaṇāḥ sarvve mahāhallolahuṃkṛte (!) ||

nivarttitamahācakre, yāgre (!) tridaśaḍāmare |
mahāvṛndamahāsphāra,gaṇadākiniyācite (!) ||

brāhmyādyā mātaraś cāṣṭau, kṣetreśo bhairavādayaḥ |
gaṇeśāḥ baṭukāḥ siddhā mātṛcakre tu melake || (fol. 1v1–3)

End

anākhyā ca mahābhāsā, guhyakālī jayā parā ||


siddhilakṣmī (!) viśvalakṣmī (!) mahāpratyaṅgirā smṛtā |
tripurā sundarī cāru (!) ugracaṇḍā prakāśinī ||

vibhinnā bahudhā jātā nānābhedasamāśritāḥ (!) |
ekā sā bahurūpā ca, jānīyād divyacakṣuṣā ||

sa eva sādhakaḥ śreṣṭhaḥ siddhijñānasya bhājanaṃ |
anuṣṭhānarataṃ (!) sarvvaṃ (!) siddhibhāgī bhaved dhruvam || (fol. 20v7–10)

Colophon

iti śrībhairavaśrotasi (!) śiracchede (!) mahākaravīrayāge parātantre kālīkulakramaḥ samāptaḥ ||    || śubham astu rikhibhyeḥ (!) || (fol. 20v10)

Microfilm Details

Reel No. A 181/6

Date of Filming 26-10-1971

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks The folio 20 is filmed in reverse order.

Catalogued by BK

Date 19-04-2007