A 182-13(1) Yoginīhṛdaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 182/13
Title: Yoginīhṛdaya
Dimensions: 29 x 7.5 cm x 48 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4883
Remarks:


Reel No. A 182-13

Inventory No. 83419 MTM

Title Yoginῑhṛdaya

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 29.0 x 7.5 cm

Binding Hole(s)

Illustrations

Folios 48

Lines per Folio 6

Foliation figures in middle right-hand margin of verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4883

Manuscript Features

MS holds the chapters1-4 paṭala of the Kubjikāmata up to the fol. 18v and onward 19r Yoginīhṛdaya chapters1-4 paṭala exists.

Excerpts

Beginning

❖ oṃ namaḥ śrīparatejase ||


śrīdevyuvāca ||


deva deva mahādeva paripūrṇaṃ prathāmaya ||

vāmakeśvaratantre smin na jñātārthātvanekaśaḥ ||

tās(!)tān arthān aśeṣeṇa vaktum arhasi bhairava ||

śrībhairava uvāca ||


śṛṇu devi mahāguhyaṃ yoginīhṛdayaṃ param ||

tvatprītyā kathayāmy adya gopitavyaṃ viśeṣataḥ ||

karṇātkarṇopadeśena saṃprāptām avanītalaṃ ||

na deyaṃ paraśiṣyebhyo nāstikebhyo na ceśvari || (fol. 18v3–6)


End

piban nṛtyan raman khādan svecchācāraparaḥ svayaṃ ||

ahantadantayor aikyaṃ bhāvayad vihared svayaṃ ||

etat te kathitaṃ guhyaṃ saṃketatrayam uttamam ||

gopanīyaṃ prayatnena suguptam iva suvrate || cumbake jñānalubdhe vā na prakāśyaṃ tvayānaghe ||

anyāyena tu yo dadyād nāstikānāṃ maheśvari ||

evaṃ tvayā tamājñāpta madicchārūpayā prabho ||

anyāyena tu yo dadyāt tasya pāpe bhaviṣyati |

saṃketaṃ yo (vi)jānāti yoginīnāṃ bhavet priyaḥ ||

sarvepsitaphalaḥprāpti sarvakāmaphalāśrayaḥ ||

yato pi dṛśyate devi kaṭhañcit na vicintayet || || (fol. 48r2–48v1)


Colophon

iti śrīyoginīhṛdayatantre pūjāsaṃketako nāma tṛtīyaḥ paṭalaḥ samāptaḥ || ||

trātastvayā sarvvajanasya duḥkhāt

saukhyañ ca dattan trijagajjanebhyaḥ |

ato vadāmi trijagatpatiṃ tvāṃ

tvayi prabho me matir astu nityaṃ || || (fol. 48v1–3)


Microfilm Details

Reel No. A 0182/13_002

Date of Filming 26-10-1971

Exposures 49

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 02-12-2011

Bibliography