A 182-15 Yantracintāmaṇi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 182/15
Title: Yantracintāmaṇi
Dimensions: 28 x 8 cm x 54 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/2212
Remarks: I?

Reel No. A 182-15

Inventory No. 82798

Title Yantracintāmaṇi

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.0 x 8.0 cm

Binding Hole(s)

Illustrations

Folios 54

Lines per Folio 6

Foliation figures in middle right-hand margin of verso

Scribe Sumati Bhadradeva

Date of Copying NS 856?

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/2212

Manuscript Features

Excerpts

Beginning

❖ oṃ namo śrīguru ājñāḥ(!) ||


śrīgaṇeśāya namaḥ || ❁ ||


yaṃ dhyāyanti (surā)surāśca nikhilā yakṣāḥ piśācoragāḥ


rājaṃmaśca(!) tathā muni(!)ndra(ni)vahā sarvvārthadaṃ siddhaye ||


bhaktānāṃ varadābhayapradakaraṃ pāśāṃkuśālaṃkṛtaṃ ||


caṃ(ca)ccāmaravījyamānam aniśaṃ || haṃ traye śaṃkaraṃ || (!) || 1 ||


vabhāra duḥsthā antipuṃgavānyo


rudhyāyamantraiś ca durāsahaujāḥ


jājjvalyamāno vidya(ya)te yaḥ (!)


sa bhārgavo mām avatāccharaṇyaḥ || 2 ||


yasya prāsādā ilino(!) bhavanti


jānanti daityā vividhā ca māyāṃ ||


yo labdhavān mantravaraṃ maheśān


mṛtyuñjayaṃ deva varā+ṇaiśān (!) || 3||


jālandhare pīṭhavare prasiddhiḥ


patyakhya(!)rūpā bhuvi varttate yā ||


totre tasmin vedavidyāpravīṇo


yonvājauṣīn (!) nāstikān vedabāhyān || 4 || (fol. 1v1–5)


End

vaśyābhidhānaṃ prathamaṃ dvitīyam


ākarṣaṇastabhanakaṃ tṛtīyam ||


vidveṣamārakaṃ tataśca uccāṭanaṃ śāntikaraṃ ca saptamaṃ (!) || 8 ||


vaṃdīprasādajanakaṃtu mahāprabhāvaṃ


prātyaṃtauccāṭanakaṃ vadanti ||


aṣṭādhikāraṃ pravadantikalpaṃ


cintāmaṇiṃ devavaraiḥ supūjitaṃ || 9 ||


svargācyutasyabahubhāgyayutasya puṃsaḥ


puṇyādhikārabahuyogayutasya loke ||


prāpti bhavet kavarasya (!)


yenārccito deva varo maheśa || 10 || (fol. 54r2–5)


Colophon

iti śrīyantracintāmaṇikalpa saṃpūrṇaṃ(!) || || śubha || || iti yantraciṃtāmaṇikalpa saṃpūrṇa

samāptaḥ(!) || ❁ || ❁ || ❖ yati sudhaṃ vā asudhaṃ vā lekhako deṣo na videte || śubha || || ❖ srostu

samvat (8)5(6) phālguṇa śukle treyodasi śukravāla thva kuhnu (likhita)

śrīśaṃkharāpuradhvakaratoraducchevāhāra utragṛhāvasthita śrī3 vajrayoginyācaranāsevaka

vajrabhavā ācārya śrīsumatibhandradevena svahastena likhitaṃ saṃpūrṇamiti || śubham astu

sarvvadākāraṃ bhavantu || || ❖ thva saphuli sunānaṃ lobhayātasa akṣara(+)tesā saphuri sanaikarasā

śrī3 vajrayoginīyā kudṛṣṭi vajravārāhī yā kudṛṣṭi rāka pañcamahāpātaka lāka julo || mayātasā

śudṛṣṭirāka juro śubha || ❁ || śubham astu sarvvadā || ❁ || ❁ || (fol. 54r5–54v4)


Microfilm Details

Reel No. A 0182/15

Date of Filming 27-10-1971

Exposures 71

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 06-12-2011

Bibliography