A 182-18 Yoginīhṛdaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 182/18
Title: Yoginīhṛdaya
Dimensions: 28.5 x 12.5 cm x 22 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/39
Remarks:


Reel No. A 182-18

Inventory No. 83432

Title Yoginīhṛdaya

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.5 x 12.5 cm

Binding Hole(s)

Illustrations

Folios 22

Lines per Folio 8–9

Foliation figures on the verso, in the lower right-hand margin under the word rāma.

Place of Deposit NAK

Accession No. 1/39

Manuscript Features

The missing folios are: 3, 4

Double exposure of 6, 15

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ

śrīdevy uvāca

deva deva mahādeva paripūrṇaprathāmaya
vāmakeśvarataṃtre [ʼ]sminn ajñātārthās tv anekaśaḥ 1

tāṃs tān arthān aśeṣeṇa vaktum arhasi bhairava

īśvara uvāca

śṛṇu devi mahāguhyaṃ yoginīhṛdayaṃ paraṃ 2

tvatprītyā kathayāmy adya gopitavyaṃ viśeṣataḥ
karṇākarṇopadeśena saṃprāptam avanitale 3

na deyaṃ paraśiṣyebhyo nāstikebhyo na ceśvari
nāśiśrūṣā(!)parāṇāṃ ca naivānarthapradāyināṃ 4 (fol. 1v4–7)

End

etat te kathitaṃ guhyaṃ saṃketatrayam uttamam
gopanīyaṃ prayatnena svaguhyam iva suvrate 203

cumbake jñānalubdhe vā na prakāśyaṃ tvayānaghe
anyāyena na dātavyaṃ nāstikānāṃ maheśvari 204

evaṃ tvayāham ājñapto madicchārūpayā prabhoḥ
saṃketaṃ yo [ʼ]bhijānāti yogināṃ nābhavet priyaḥ 205

sarvepsitaphalaprāptiḥ sarvakāmyaphalāśrayaḥ
yato [ʼ]pi dṛśyate devi kathaṃcin na viciṃtayet 206 ||(fol. 23v7–24r3)

Colophon

iti śrīyoginīhṛdaye vāmakeśvarataṃtre catuḥśatyām uttarabhūtāyāṃ pūjāsaṃketo nāma tṛtīyaḥ paṭalaḥ || 3 || ❁ ❁ ❁ śubham astu ||    || ❁ (exp. 24v3–4)

Microfilm Details

Reel No. A 182/18

Date of Filming 27-10-1971

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 07-12-2011