A 182-21 Mudrāgarbhavicāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 182/21
Title: Mudrāgarbhavicāra
Dimensions: 26.5 x 10 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2341
Remarks:


Reel No. A 182-21

Inventory No. 44420

Title Mudrāgarvavistāra

Remarks

Author

Subject Śaivatantara

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 10.0 cm

Binding Hole(s)

Illustrations

Folios 22

Lines per Folio 9

Foliation figures in the lower right hand margin under the word rāma, that runs each page with the changed case serially

Scribe Śrīpati Śarmā

Date of Copying VS 1913

Place of Deposit NAK

Accession No. 4/2341

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

ratināthacakravarttī

kurute mudrānigarvavistāram

samkṣepeṇa yathāmati

nīte rītiprapaṃcāya 1

tatra prathamaṃ maṃgalam āca[ra]n viśākhadatto nādyām eva graṃthaprayojanam abhidadhāti ||

dhanyā keyam iti mahādevasya śaṭhatāvaṃcanāvastrāyatāṃ mahāśayānāṃ vaṃcanā nirarthakā na bhavati ity arthaḥ svasamavaṃcane hi pauruṣam ato mahaṃtī pratiyoginim(!) āha devyā iti anena paraśaṃkhāviṣayācārasya śuddhasyāpi parasvaḥ saṃgopanaṃ ka[r]ttavyam iti darśitaṃ sa hi bhagavān lokānugrahkāmyayā gaṃgāṃ bibharti (fol. 1v1–5)

End

ye śiktā ity ādi etena svāmikāryavaśād akāryam api karttavyaṃ sarvatrāraṃbhe kāryamatiṃ pradhānaṃ iti darśitaṃ vārāhīti sa bhagavān caṃdraguptaś ciraṃ mahīṃ avatu yasya prāk pūrvajanmani vasudhāpotrakoṭi āśritavatī saṃprati yasya bhujayugaṃ saṃśritāsti yasya kiṃ bhūtasya rājamateḥ etena prajāpālanavṛttena vibhunā kapaṭenākāryam api karttavyam iti nāṃdīśloke yad uktaṃ tad atrāpi bhagavatā svayaṃbhuvā pṛthivīrasyāryārthaṃ māyayā vārāhītanuparalaṃbitāṃ ādyaṃtayor ekavākyatā graṃthaśuddhyarthaṃ darśitā navanītir ivāmaleti amalāpramādādirathitety arthaḥ (fol. 22v3–7)

Colophon

iti murdāgarvavistāre saptamoṃ ʼkaḥ saṃvat 1913 sālam iti bhādrakṛṣṇacaturdaśyāṃ śukravāsare likhitam idaṃ pustakaṃ śrīpatiśarmaṇā samāptaś cāyaṃ gra[ṃ]thaḥ śubhaṃ bhūyāt ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ śrīḥ (fol. 22v7–9)

Microfilm Details

Reel No. A 182/21

Date of Filming 17-10-1971

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 08-12-2011