A 182-3 Devīrahasya(tantra)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 182/3
Title: Devīrahasya(tantra)
Dimensions: 30 x 16 cm x 180 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/292
Remarks:


Reel No. A 182-3

Inventory No. 18498

Title Devīrahasya

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 30.0 x 16.0 cm

Binding Hole

Folios 180

Lines per Folio 5–14

Foliation figures in the upper left-hand margin under the abbreviation ru.dra and in the lower right hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 1/292

Manuscript Features

Excerpts

Beginning

śrīgurubhyo namaḥ ||
śrīgaṇeśāya namaḥ ||
śrīsarasvatyai namaḥ ||    ||

śrībhairava uvāca ||

adhunā devi vakṣyāmi rahasyaṃ paramādbhutaṃ ||
yat tu sarveṣu taṃtreṣu yāmalādiṣu bhāṣitaṃ ||

purā devīrahasyākhyaṃ maṃtraṃ maṃtroccavigrahaṃ ||
tattvaṃ śrīṣoḍaśākṣaryāḥ sarvasvaṃ mama pārvati ||

aprakāśyam adātavyaṃ paramoccaphalapradaṃ ||
bhogāpavargadaṃ loke sādhakānāṃ sukhāvahaṃ || (fol. 1v1–3)

End

krītāhaṃ kathanād asya paṃcāṃgasya parātmanaḥ ||
mṛtyuṃjayasya devasya dīkṣāphalavidhāyinaḥ ||

kiṃkarībhāvam āpannā dāsyāsmi bhagavaṃs tava ||

śrīśivāḥ ||

idaṃ paṃcāṃgama‥laṃ mahāmṛtyuṃjayasya ca ||
adātavyam abhaktāya gopanīyaṃ svayonivat ||    || (fol. 180r1–4)

Colophon

iti śrīdevīrahasye rudrayāmalataṃtre mṛtyuṃjayastotrākhyānanāmapaṃca catvāriṃśaḥ paṭalaḥ || 45 ||    || samāptaṃ śubham ||    || rāmaḥ ||    || śivaḥ ||    || (fol. 180r4–6)

Microfilm Details

Reel No. A 182/3

Date of Filming 26-10-1971

Exposures 184

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 117v–118r, 122v–132r

Catalogued by BK

Date 19-04-2007