A 183-17 Āsurīkalpa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 183/17
Title: Āsurīkalpa
Dimensions: 22 x 10 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5953
Remarks:


Reel No. A 183-17

Inventory No. 5009

Title Āsurῑkalpa

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, folios available up to 14v

Size 22.0 x 10.0 cm

Binding Hole(s)

Illustrations

Folios 14

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation āsu.prayo. and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/5953

Manuscript Features

Excerpts

Beginning

|| śrīgurugaṇeśāṃbikābhyo(!) namaḥ ||
śrī āsuryai namaḥ ||

atha āsurīkalpaṃ likhyate ||

śrīkārttikeya uvāca ||

kailāśaśikharāsīnaṃ devadevaṃ ca śaṃkaraṃ ||
skaṃdaḥ papraccha ṣaṭkarmarahasyaṃ vedasammatam || 1 ||

vaśyākarṣaṇavidveṣoccāṭastaṃbhanamāraṇam ||
trailokyaṃtaragatārīṇāṃ nigrahāya sakhena ca || 2 ||

brāhmaṇā kṣatriyā vaiśyāḥ śūdrāścetarajātijāḥ ||
vaśyaṃte yan na tad brūhi kṛpayā parayā vibho ||

śrīmahādeva uvāca ||

śṛṇu vatsa mahāmaṃtram āsurīvidhim uttamam ||
aṅganyāsakaramnyāsadehanyāsasamanvitam || (fol. 1v1–5)

End

naiṛte dveṣaṇaṃ kāryaṃ dahanaṃ cāgnikoṇake ||
sarvasiddhiṃ tu īśāne uccāṭanaṃ samīraṇe ||
ityevaṃ kathitaṃ sarvaṃ kuṇḍahomārcanādiṣu ||
vinā guruṃ na karttavyaṃ guruvākyena siddhyati ||

iti kuṇḍalakṣaṇaḥ(!) || atha ṛtuḥ ||

prātakāleṣu yatkarma sa tasya phaladāyakaṃ ||
grīṣṃakāle kṛtakarma madhyāhne ca phalapradaṃ ||
aparāhne ca bhaved varṣā sāyaṃ homaṃ tameva ca ||
madhyarātre śaratkāle saṃdhyāyāṃ śiśire prabhoḥ ||

iti ṛtubhedaḥ ||

evaṃ ṛtu ṣaḍasreṣu kārayed vidhipūrvakaḥ(!) ||

āṣāḍhe śrāvaṇe caiva staṃbhanaṃ kāraye++bhā (fol. 14v7-11)

Microfilm Details

Reel No. A 0183/17

Date of Filming 26-10-1971

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 20-12-2011