A 183-19 Yoginīhṛdaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 183/19
Title: Yoginīhṛdaya
Dimensions: 23.5 x 8.5 cm x 33 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/294
Remarks:


Reel No. A 183-19

Inventory No. 83418

Title Yoginῑhṛdaya

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 8.5 cm

Binding Hole(s)

Illustrations

Folios 33

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso.

Place of Deposit NAK

Accession No. 1/294

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ paratejase ||

śrīdevy uvāca ||

devadeva mahādeva paripūrṇaṃ prathāmaya ||

vāmakeśvaratantresmin na jñātārthāstu nityaśaḥ ||

tāṃs tān arthān aśeṣeṇa vaktum arhasi bhairava ||

śrībhairava uvāca ||

śṛṇu devi mahāguhyaṃ yoginīhṛdayaṃ paraṃ |

tvatprītyā kathayāmyadya gopitavyaṃ viśeṣataḥ ||

karṇāt karṇopadeśena saṃprāptam avanītalaṃ ||

na deyaṃ paraśiṣyebhyo nāstikebhyo na ceśvari || (fol. 1v1–6)

End

etat te kathitaṃ guhyaṃ saṃketatrayam uttamam |

gopanīyaṃ prayatnena suguptam iva suvrate |

cumbake jñānalubdhe vā na prakāśyaṃ tvayānaghe |

anyāyena tu yo dadyā(t) nāstikānāṃ maheśvari |

evaṃ tvayā tapo jñāpte madicchārūpayā prabho |

anyāyena tu yo dadyāt tasya pāpe bhaviṣyati |

saṃketaṃ yo vijānāti yoginīnāṃ bhavet priyaḥ ||

sarvepsitaphalaprāptiḥ sarvvakāmaphalāśrayaḥ |

yato pi dṛśyate devi kathañcin na vicintayet ||    || (fol. 34r4–34v2)

Colophon

iti śrīyoginīhṛdaye mahātantre pūjāsaṃketako nāma tṛtīyaḥ paṭalaḥ samāptaḥ || 3 ||    ||

trātas tvayā sarvvajanasya duḥkhāt

saukhyañ ca dattaṃ trijagajjanebhyaḥ |

ato vadāmi trijagatpatiṃ tvāṃ

tvayi prabho me matir astu nityaṃ ||

parāśaktiprītir astu || (fol. 34v2–5)

Microfilm Details

Reel No. A 0183/19

Date of Filming 26-10-1971

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 21-12-2011