A 183-21 Yoginīhṛdaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 183/21
Title: Yoginīhṛdaya
Dimensions: 25 x 8 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4890
Remarks:


Reel No. A 183-21

Inventory No. 83424

Title Yoginῑhṛdaya and Yoginῑhṛdayaṭīkā

Remarks

Author / Amṛtānaṃda

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 8.0 cm

Binding Hole(s)

Illustrations

Folios 7

Lines per Folio 16

Foliation figures on the verso, in the upper left-hand margin under the abbreviation yo. and in the middle right-hand margin under the word Śiva

Place of Deposit NAK

Accession No. 5/4890

Manuscript Features

incomplete, text available up to the fol. 7v

Excerpts

Beginning of the root text

śrīdevy uvāca || (1r11)

devadeva mahādeva paripūrṇaprathāmaya ||
vāmakeśvaratantre smin na jñātārthāstvanekaśaḥ 1

tāṃstān asthān aśeṣeṇa vaktum arhasi bhairava || 2 ||

śrībhairava uvāca ||

śṛṇu devi ( pravakṣyāmi ) mahāguhyaṃ yoginīhṛdayaṃ param ||

tvatprītyā kathayāmyadya gopitavyaṃ viśeṣataḥ 3

(fol. 1v 5-6, 14-15)

Beginning of commentary

|| śrīgurugaṇeśāṃbābhyo namaḥ ||

jagadvaṃdyāv etau gaṇapavaṭukau viśvavinutau
jagadrakṣāśīlau japaniratasāhityavaradau ||

rathāṃge sannaddhau raviśaśikṛśānujjvaladṛśau
mayi syātāṃ rakṣā paraśivadhiyau madgurumayau 1

yaṃ nityaṃ jytiṣāṃ jyotir jayatyekam anuttaram ||
na tad bhāsayate sūryo na śaśāṃko na tārakā 2

vimarśarūpiṇīśaktir asya viśvaguroḥ parā ||
parisphurati saikāpi nānā nāmānurūpiṇī 3 (fol. 1v1–4)

End of the root text

trailokyamohanādye tu navacakre sureśvari ||
nādo binduḥ kalā jyeṣṭhā raudrī vāmā tathā punaḥ ||

viṣaghnī dūtarī(!) caiva sarvvānandākramāt sthitāḥ
niraṃśau nādavindū ca kalā cecchāsvarūpakam ||

jyeṣṭhājñānaṃ kriyāśeṣaṃ citty evaṃ tritayātmakam ||
cakraṃ kāmakalārūpaṃ prasāraṃ paramārthataḥ || (fol. 7r3-4,7-8, 11-13)

End of commentary

pūrvaṃ cakrasya śūnyākārādityārabhya kāmakalārūpatāṃ pratipādyedānīm upasaṃharati || ity evaṃ tritayātmakaṃ cakraṃ kāmakalārūpaṃ prasāra paramārthata iti | yad yasmāt prasṛtaṃ tat tasya paramārthaḥ | tadrūpaṃ ca tat | yathā mṛdghaṭasya mṛdrūpo(!) paṭaḥ(!) taṃtavaḥ paṭasya taṃturūpaḥ paṭaḥ | kavaṃ kāmakalākṣarāt prasṛtasya cakrasya kāmakalākṣaraṃ paramārthaḥ | tadrūpaṃ cedaṃ cakram ityarthaḥ || punar asya prakārāntareṇa vāsanāṃtaram āha | akule viśvasaṃjñe cetyādinā parānandavighūrṇitam ityaṃtena | … (fol. 7v1–4)

Colophon of the root text

x

Colophon of commentary

x


Microfilm Details

Reel No. A 183/21

Date of Filming 26-10-1971

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 22-12-2011