A 183-5 Yoginītantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 183/5
Title: Yoginītantra
Dimensions: 37.5 x 15.5 cm x 84 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2742
Remarks:


Reel No. A 183-5

Inventory No. 83468

Title Yoginῑtantra

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 37.5 x 15.5 cm

Binding Hole(s)

Illustrations

Folios 84

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation yo. kā. and in the lower right-hand margin under the word śiva

Scribe Daivajña Joganarasiṃha

Date of Copying ŚS 1765 VS 1900 NS 963

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2742

Manuscript Features

Excerpts

Beginning

oṃ namaḥ sarasvatyai || ||

pradhānam ādhāravikalpasattā-

svabhāvabhāvābhuvanatrayasya |

sāvidyayāvyaktam apīha māyā

jyotiṣparaṃ pātu jaganti nityam || 1 || ||


śrīdevy uvāca ||

uḍḍīyānādikaṃ pīṭhaṃ śruto haṃ tārapīṭhakaṃ ||

idānīṃ śrotum icchāmi kāmarūpasya nirṇayam || 2 ||


yaduktaṃ tat tvayā nātha ghorapāpavināśanam ||

kāmākhyā saṃjñakaṃ pīṭhaṃ prākāśaṃ tu kalau matam || ((3 || ))

kalisarpapradaṣṭānāṃ vicintānāṃ cikitsakam ||

yat teja paramaṃ divyaṃ kiṃ rūpaṃ kathyatāṃ vibho || 4 || ||


śrībhagavān uvāca ||


uḍḍīyānasya deveśi prādurbhāvaḥ kṛtau yuge ||

pūrṇaśailasya saṃbhūti tato yugamukhe bhavat || (fol. 1v1–4)


End

mahāpadmavanāntasthe paramānandavigrahe ||

śabdabrahmamaye cvacche kāmeśvari prasīda me ||

tatoṣṭapuṣaiḥ saṃpūjya aṣṭatattvai vidhānataḥ ||

tathā kālyadrumaiḥ puṣpaiḥ śaratkāḷe śṛṇu priye ||

jāvaṃ ca karavīraṃ ca tathā padmotpalāni ca ||

śephālikā ca kalhāraṃ tagaraṃ viṣṇukrāntakaṃ ||

kuśairabhyukṣayet paścā(t) gāyatryā ca maheśvari ||

kāmākhyāyai vidmahe saṃmohinyai ca dhīmahi ||

tannaḥ puraḥsaraṃ kṛtvā no pārādikam uccaret ||

ṣaḍaṃgena tato bhūti raktapuṣpeṇa pūjayet ||

pīṭhaṃ ca upapīṭhaṃ ca siddhakṣetraṃ ca yā nadī ||

ṣaṭkoṇeṣvarcayed paścād yathā dṛṣṭaṃ tathā phalaṃ || || (fol. 84v2–5)



Colophon

iti śrīyoginītantre sarvataṃtrottame dvāviṃśatisāhasre prathamatame dvitīyabhāge kāmarūpādhikāre

paṃcadaśaḥ paṭalaḥ || 15 || || śāke 1765 vikra 1900 nepāla 963 miti bhādra sudi 13 roja 4 tat dine

daivajñavā saṅgyā(!) joganarasiṃhena saṃpūrṇena likhitam idaṃ || śubham astu sarvadā || ||

(fol. 84v5-7)

Microfilm Details

Reel No. A 0183/05

Date of Filming 27-10-1971

Exposures 88

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 13-12-2011