A 183-7 Yoginīhṛdaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 183/7
Title: Yoginīhṛdaya
Dimensions: 16.5 x 11 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4880
Remarks:


Reel No. A 183-7

Inventory No. 83416

Title Yoginīhṛdaya pūjāsaṃketa

Remarks according to the colophon, ascribed to vāmakeśvaratantra catuśatīśāstra

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.5 x 11.0 cm

Binding Hole(s)

Folios 22

Lines per Folio 10

Foliation figures in the upper and lower right hand margin on the verso

Place of Deposit NAK

Accession No. 5/4880

Manuscript Features

on the front cover-leaf is written: yoginīhṛdaye

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

jagadvaṃdyāv etau gaṇapavaṭukau viśvavinutau
jagadrakṣāśīlau japaniratasāhityaphaladau ||
rathāṃge sannaddhau raviśaśikṛśānūjvaladṛśau
mayi syātāṃ rakṣā paravaśadhaiyau madgurumayau || 1 ||

śrīdevy uvāca ||

deva deva mahādeva paripūrṇaṃ prathā mayā ||
vāmakeśvarataṃtre ʼsminn ajñātārthas tv anekaśaḥ || 1 ||

tān stān arthān aśeṣeṇa vaktum arhasi bhairava ||

śrībhairava uvāca ||

śṛṇu devi mahāguhyaṃ yoginīhṛdayaṃ paraṃ || 2 ||

tvatprītyā kathayāmy adya gopitavyaṃ viśeṣataḥ ||
karṇāt karṇopadeśena saṃprāptam avanītale || 3 || (fol. 1v1-7)

End

ahatedaṃ tayor aikyaṃ bhāvayan viharet sukhaṃ ||
etat te ((kathitaṃ)) devi saṃketatrayam uttamaṃ || 201 ||

gopanīyaṃ prayatnena svaguhyam iva suvrate ||
cuṃkake jñānalubdhe ca na prakāśyaṃ tvayānaghe || 202 ||

anyāyena (na) dātavyaṃ nākināṃ(!) maheśvari ||
evaṃ tvayāham ājñaptā madiccharūpayā prabho || 203 ||

anyāyena tu yo dadyāt sa parito bhaviṣyati ||
saṃketaṃ yo (ʼ)bhijānāti yoginīnāṃ bhavet priyaḥ || 204 ||

sarvepsitaphalāvāptis sarvakāmaphalāśrayaḥ ||
yato (ʼ)po dṛśyate devi kathaṃ vidvān na ciṃtayet || 205 || (fol. 1v1–7)

Colophon

iti śrīvāmakeśvarataṃtre catuśśatīśāstre yoginīhṛdaye pūjāsaṃketas tṛtīyaḥ paṭalaḥ || śrīguruḥ prasīdatu || śrīḥ || śrīḥ || (fol. 22v7–8)

Microfilm Details

Reel No. A 183/7

Date of Filming 27-10-1971

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 23-01-2012