A 185-6 Rudrayāmala(tantra)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 185/6
Title: Rudrayāmala(tantra)
Dimensions: 31 x 13 cm x 89 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/2725
Remarks:


Reel No. A 185-6

Inventory No. 57823

Title Rudrayāmala

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available folios up to 89v

Size 31.0 x 13.0 cm

Binding Hole

Folios 89

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title ru.yā. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/2725

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāaya namaḥ ||

śrībhairava uvāca ||

adhunā devi vakṣye haṃ rahasyaṃ paramādbhutaṃ ||
yat tat sarveṣu taṃtreṣu yāmalādiṣu bhāṣitaṃ ||

purā (2) devīrahasyāsyaṃ (!) taṃtraṃ maṃtroccavigrahaṃ ||
tattvaṃ śrīṣoḍaśākṣaryyā (!) sarvasvaṃ mama pārvati ||

aprakāśyaṃ mahātattvaṃ paramoccaphalapradaṃ
(3) bhogāpavargadaṃ loke sādhakānāṃ sukhāvahaṃ || (fol. 1v1–3)

End

śrībhairava uvāca

adhunā katha(10)yiṣyāmi vidyāṃ nāmasahasrakaṃ
bhogadāṃ mokṣadāṃ loke lakṣmīnārāyuaṇaysa te

śrīdevy uvāca

bhagavan karuṇāṃ(11)bhodhe lakṣmīnārāyaṇasya me

bhogāpavargadaṃ divyaṃ vada nāmasahasrakaṃ
sarvamaṃtramaya (!) tattvaṃ sarvapoūjāpharapradaṃ- (fol. 89v9–11)

Sub-colophon

|| iti śrīrudrayāmala(9)taṃtre devīrahasye lakṣmīnārāyaṇakavacākhyānaṃ nāmāṣṭatriṃśaḥ paṭalaḥ38 (fol. 89v8–9)

Microfilm Details

Reel No. A 185/6

Date of Filming 31-16-1971

Exposures 92

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 59v–60r

Catalogued by MS

Date 30-08-2007