A 186-5 Rudrayāmala(tantra)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 186/5
Title: Rudrayāmala(tantra)
Dimensions: 30 x 12 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/251
Remarks:

Reel No. A 186-5

Inventory No. 57831

Title Rudrayāmala

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 30.0 x 12.0 cm

Binding Hole

Folios 26

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title gā.paddha. and in the lower right-hand margin

Date of Copying SAM (VS)1869

King Upendravikama

Place of Deposit NAK

Accession No. 3/251

Manuscript Features

On the cover-leaf is written: idaṃ pustakam upendravikramasya

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ namo (!) sarasvatīrūpāya gurave namaḥ ||

oṃ
śrīśailaśikharāsīnaṃ deva ⟨deva⟩ devaṃ maheśvaraṃ ||
caṃdrārddhamukuṭaṃ deva devatābhir namaskṛ⟨kṛ⟩taṃ || 1 ||

triśūlakhaṭvāṅgadharaṃ varābhayakaraṃ vibhuṃ ||
vṛṣadhvajaṃ haṃsavaktraṃ prasannaṃ parameśvaraṃ ||

tapaṃtaṃ manasā kiṃcit dhyānonmīlitalocanaḥ(!) ||
bhairavaṃ bhairavīyuktaṃ brahmopeṃdreṃdrasevitaṃ || 3 || (fol. 1v1–3)

End

adātavyam abhaktāya kucailāya durātmane ||
anyaśiṣyāya no deaṃ datvā nirayam āpnuyāt || 30 ||

śīṣyāya śuddhamanase gurūbhaktāya pārvatī ||
dīkṣitāya kulīnāya deyaṃ sādhakasattamaiḥ || 31 ||

ity evaṃ devi gā⟨ya⟩yatryās tavaṃ mama rahasyakaṃ ||
guhyaṃ gopyam adātavyaṃ gopanīyaṃ svayonivat || 31 ||    || (fol. 26r7–9)

Colophon

iti śrīrudrayāmale gāya⟨ta⟩trītattv[as]āre stavaṃ saṃpūrṇaṃ || śubham astu ||
saṃvat || 1869 || aśvini(!)māse śuklapakṣe tithau || 15 || bhaumavāsare || pratiliṣi(!)taṃ ma///veratharīyā ||

yādṛśaṃ pustakaṃ kṛṣṭvā tādṛśaṃ likhitaṃ mayā ||
yad aśuddham(!) aśuddhaṃ vā mama doṣo na dīyate || 1 ||

śrīmate rāmacaṃdrāya. (fol. 26r9–11)

Microfilm Details

Reel No. A 186/5

Date of Filming 31-10-1971

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 07-05-2008