A 187-4 Vāmadevasaṃhitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 187/4
Title: Vāmadevasaṃhitā
Dimensions: 30.5 x 12 cm x 69 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4862
Remarks:


Reel No. A 187/4

Inventory No. 85069

Title Vāmadevasaṃhitā

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State incomplete, missing folios: 2 and 5 (5th foliation)

Size 30.5 x 12.0 cm

Binding Hole(s)

Folios 69

Lines per Page 10-11

Foliation figure in the middle right-hand margin on the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4862

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ ||


śrīsāṃbamūrttaye namaḥ ||


vāmadeva uvāca ||


iti taiḥ prārthitaḥ svāmī śriyo brahmādibhiḥ suraiḥ |

rahasyam api lokānām mahad guhyam api dvijāḥ ||


upādideśa bhagavān brahmādibhyo (ʼ)rthita stutaiḥ |

ata eva vadaṃty āryāḥ praṇipātapradhānataḥ ||


sā vidyā praṇipātena grāhyā śaśvat sukhaiṣiṇā |

tataḥ sakaruṇāṃ vācam ādadau vaktum īśitā ||


dhanyā yūyaṃ mahābhāgā dhanyā(!)py aham umāpateḥ |

hṛdaye saṃsmaran guhyaṃ kṛtārtho (ʼ)smy adhunā surāḥ (fol. 1v1–3)


«End»

iti pūjāvidhānaṃ te proktaṃ pātakanāśanam |

sarvvakalyāṇadaṃ puṃṣāṃ mahāpātakahāri ca ||


ekakālaṃ dvikālaṃ vā trikālaṃ vā varānane ||

pūjāvidhānaṃ prajapan ((pū))jāyā(!) phalam āpnuyāt |


aśvamedhaśataṃ yena kṛtaṃ tve(!)na paraṃ tv idam ||

pūjāvidhānaṃ japtaṃ cet sahasraguṇitaṃ bhavet || (fol. 22v9–10)


«Colophon»


iti śrīvāmadevasaṃhitāyāṃ māheśvarasiddhāṃte prāsādapūjāvidhir nāma saptadaśo ʼdhyāyaḥ || (fol. 22v10–11)


Microfilm Details

Reel No. A 187-4

Date of Filming 01-11-1971

Exposures 73

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA/BK

Date 07-05-2014

Bibliography