A 188-19 Śāradātilaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 188/19
Title: Śāradātilaka
Dimensions: 44 x 12 cm x 302 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4625
Remarks: I


Reel No. A 188-19

Inventory No. 62228

Title Padārthādarśa

Remarks a commentary on Śāradātilaka

Author Bhaṭṭa Rāghava

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 44.0 x 12.0 cm

Binding Hole

Folios 302

Lines per Folio 10

Foliation figures in middle right-hand margin of the verso

Date of Copying ?

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 5/4625

Manuscript Features

On the exposure two is written:

svasi(!) śrī sarvopamājoga(!)tyādisakalaguṇagariṣṭharājabhā(!)sā(!)Martha śrīśrīśrīgīrvāṇayuddhavikramasāhadevaḥ || with a illustration of a peacock.

unknown text related to the kośa available on the expos. 4–12

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||

śrīkaṇṭhaṃ nijatāṇḍavaprabalatāproddāmamododayaṃ
paśyantyāḥ kutukādbhutapriyatayā saṃjātabhāvaṃ muhuḥ |

mandāndolitadugdhasindhulaharīlīlālasaṃlocanaprāntā-
lokanam ātanotu bhavatāṃ bhūtiṃ bhavānyāḥ śubhāṃ ||

saṃsevyamānam ṛṣibhiḥ sanakādimukhyair
yogaikagamyagavinaśvaram ādibhūtaṃ
saṃsārahan nigamasāravicārasāraṃ
śaivaṃ maho manasi me mudam ādadhātu || (fol. 1v1–3)

End

†ākāśeṣuśera†kṣamāparimite raudgā(!)bhidhe vatsare
pauṣe māsi site dale ravitithau pakṣe ca siddhyanvite
taṃ⟨tre⟩treʼ smin sudhiyā vyadhāyi rucirā śrīrāghaveṇa sphuṭā
ṭīkā sadgurūsaṃpradāyavipulā viśveśapūryām iyaṃ | 11 | (fol. 302r8–9)

Colophon

|| iti śrīśāradātilakaṭīkāyāṃ bhaṭṭarāghavaviracitāyāṃ satsaṃparadāyakṛtavyākhyāyāṃ padārthādarśābhikhyāyāṃ paṃcaviṃśaḥ paṭalaḥ || 25 || śubham astu || (fol. 302r9)

Microfilm Details

Reel No. A 188/19

Date of Filming 02-11-1971

Exposures 326

Slides A 24

Used Copy Kathmandu

Type of Film positive

Remarks two exposures.

Catalogued by MS

Date 22-05-2008