A 188-20 Śāradātilaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 188/20
Title: Śāradātilaka
Dimensions: 30.5 x 7.5 cm x 271 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4631
Remarks:


Reel No. A 188-20

Inventory No. 62283

Title Sampradāyadyotinī

Remarks a commentary on Śāradātilaka

Author Gopālāśrama

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 30.5 x 7.5 cm

Binding Hole

Folios 271

Lines per Folio 6

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4631

Manuscript Features

Excerpts

Beginning

❖ śrīsāradāyai namaḥ

natvā śivagaṇeśānau vighnarājaṃ maheśvarīṃ |
śāradātilakavyākhyā kriyate gurūśikṣayā ||

nityānandety ādi ||

tan mahaḥ aniśaṃ sarvadā yuṣmān avyāt pāyād ity arthaḥ
kathaṃ bhūtaṃ mahaḥ nityānandavapuḥ nityam avināśi ānandasvarūpaṃ vapur yyasya tak kiṃ yena mahasā idaṃ carājarātmakaṃ jagat kramād vyāptaṃ nirantaram aharnniśaṃ [[galat prakaṭī bhavat ]] || (fol. 1v1–2)

End

mahābalāyetyādīnā ||

tattvasṃkhyaiḥ paṃcaviṃśatisṃkhyaiḥ ||
atrādyaḥ paṭalaḥ sṛṣṭipratipādakatvena mūlaprakṛti(!)pādakatvena ca mūlaprakṛtipādanaparaḥ | madhye trayoviṃśatipaṭalāḥ | prakṛtivikṛtipratipādanaparāḥ | antyapaṭalas tu prakṛtivikṛtivyatiriktapuruṣapratipādanaparaḥ | evaṃ pañcaviṃśatitattvātmakatvam asya granthasyoktam bhavati || paradevataiva dhyeyeti || sakalatantrārtham upasaṃharan nāśīṣā maṅgalaṃ karoti || anādyanteti || (fol. 271r3–6)

Colophon

|| iti śrīmatparamahaṃsaparivrājakācāryyaśrīgopālāśramaviracitāyāṃ śāradāṭīkāyāṃ saṃpradāyadyotinyāṃ pañcaviṃśaḥ paṭalaḥ samāptaḥ || 25 ||    || (fol. 271r6–v1)

Microfilm Details

Reel No. A 188/20

Date of Filming 02-11-1971

Exposures 280

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 22-05-2008