A 188-4 Vāmakeśvaratantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 188/4
Title: Vāmakeśvaratantra
Dimensions: 36.5 x 10.5 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/22
Remarks:


Reel No. A 188-4

Inventory No. 85089

Title Yoginīhṛdaya

Remarks assigned to Vāmakeśvaratantra

Author

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 124b, no. 4605

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 36.0 x 10.5 cm

Binding Hole

Folios 14

Lines per Folio 8

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/22

Manuscript Features

MS contains chapters 1-3 paṭalas: cakra-, mantra- and pūjāsaṃketa

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

śrīdevy uvāca

deva deva mahādeva paripūrṇaprathāmaya(!) ||
vāmakeśvartaṃtre[ʼ]smin na jānārthās tv anekaśaḥ ||

tāṃs tān arthān aśeṣeṇa vaktum arhasi bhairava ||    ||

śrībhairava uvāca

śṛṇu devi mahāguhyaṃ yoginīhṛdayaṃ paraṃ ||
tvatprītyā kathayāme(!)dya gopitavyaṃ viśeṣena (!)
karṇṇo(!)kaṇopadeśena saṃprāptam avanītalaṃ ||
na deyaṃ paraśiṣyebhyo nāstikebhyo na ceśvari || (fol. 1v1–3)

End

anyāyena na dātavyaṃ nāstikānāṃ(!) maheśvari ||
evaṃ tvayā tamo jñāpta (!) madicchārūpayā prabho ||

anyāya(!)na tu yo dadyād tasya śāpo bhaviṣyati ||
saṃketaṃ yo[ʼ]bhijñā(!)nāti yoginīnāṃ bhavet priyaḥ ||

sarvvepsitaphalaprāptaḥ(!) sarvvakāmaphalāśrayaḥ ||
yenāpi dṛśyate devi kathaṃ ca na vicintayet || (fol. 14r6–8)

Sub-colophon

iti vāmakeśvarataṃtre yoginīhṛdaye pūjāsaṃketako nāma tṛtīyaḥ paṭalaḥ ||    ||    || (fol. 14r8)

Microfilm Details

Reel No. A 188/4

Date of Filming 01-11-1971

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 12-05-2008