A 188-6 Bālācandrikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 188/6
Title: Bālācandrikā
Dimensions: 24.5 x 11.5 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2161
Remarks:


Reel No. A 188-6

Inventory No. 5964

Title Bālārcanapaddhati

Remarks a.k.a Bālacandrikā

Author Saccidānandanātha

Subject Śaivatantra

Language Śaivatantra

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, available fols. 18r–48r

Size 24.5 x 11.5 cm

Binding Hole

Folios 24

Lines per Folio 9

Foliation figures in upper left-hand margin of verso

Place of Deposit NAK

Accession No. 5/2161

Manuscript Features

MS contains incomplete text of Bālārcanacandrikā a.k.a Bālacandrikā covers pātrasthāpanādyupacāra, nijapūjāvidhi.

Excerpts

Beginning

[[guhyātiguhyagoptṛtvaṃ gṛhāṇāsmatkṛtaṃ japaṃ
siddhirbhavatu m devi tvatprasādānmaheśvari oṃ]]<ref>on the margin </ref>

-saṃpūjya ||
mūlavidyāṃ yathāśakti japitvā || japaṃ samarpayitvā || śrīguruṃ praṇamya arghasthā(!)naṃ kuryāt || iti saccidānandanāthokta bālācandrikāyāṃ nyāsavidhānākhya(!) dvitīyaprakāśaḥ || 2 || (fol. 18r1–3)

End

saddharmaṃ sakalāgama(!)dhikataraṃ vedair makhair bhāṣitaṃ
dutīyāgakulāṣṭasaṃbhramaparaṃ ⟨ra⟩ guptaṃ ra(!)syānvitaṃ
ānandodbhavanādaviṃduprataraṃ sadyoginībhairavaiḥ
pītaṃ brahmamayaṃ sadolitam idaṃ pātraṃ sudhāpaṃcamaṃ 5

ro klīṃ sauṃḥ pūrṇam asi pūrṇaṃ me bhūyāḥ saṃpūrṇaṃ me bhūyāḥ sad asi san me bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ akṣam asi sā me[ʼ]kṣaiṣṭā sarvatattvaṃ so(!)dhayāmi svāhā ā īṃ jvalati pāvake ○ -(fol. 41v4–7)

Sub-colophon

iti śrīsaccidānandanāthoktabāli(!)candrikāyāṃ pātrasthāpanādi(!) upacārākhya(!) tṛtīyaprakāśaḥ || 3 ||

iti śrīdakṣiṇāmūrtisaṃhitāyāṃ bālārcanaṃ(!)paddhati(!) samāptaṃ(!) || (fol. 36v7–8)

Microfilm Details

Reel No. A 188/6

Date of Filming 01-11-1971

Exposures 27

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 12-05-2008


<references/>