A 190-4 Śaktisaṅgamatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 190/4
Title: Śaktisaṅgamatantra
Dimensions: 29 x 13.5 cm x 67 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/312
Remarks:


Reel No. A 190/4

Inventory No. 59326

Title Śaktisaṅgamatantra

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanāgari

Material paper

State complete

Size 29.0 x 13.5 cm

Binding Hole(s)

Folios 67

Lines per Page 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śa. saṃ. and in the lower right-hand margin under the word śiva

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/312

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

devy uvāca ||

deva deva mahādeva sarvvasiddhipravarttaka ||

tvattaḥ śrutaṃ mayā sravaṃ rahasyātirahasyakaṃ || 1 ||

idānīṃ devadveśa rahasyam aparaṃ vibho ||

śiva uvāca ||

rahasyātirahasyaṃ ca katha(ṃ) tvayi nivedyatām || 2 ||

tathāpi tava sadbhaktyā rahasyam api kathyate ||

kālī tārā chinnamastā sundarī bagalā ramā || 3 ||

mataṅgī bhuvanā siddhavidyā ca bhairavī tathā ||

dhūmāvatī ca daśamī mahāvidyā daśa smṛtā || 4 ||

caṇḍeśvarī laghuśyāmā tripuṭādiprayogataḥ ||

tayodaśamahāvidyā śṛṇuṣva ṣoḍaśī śive || 5 || (fol. 1v1–5)


End

garbhaṣaṣṭhaḥ saptamaḥ syād dṛṣṭicyutir athāṣṭamī ||

mṛtabaṃdhyā garbhabandyā puṣpabaṃdhyā tṛtīyakā || ||

kākabaṃdhyā maheśāni tathā garbhopaghātinī ||

garbhe jāte putraharā ṣaṣṭhī sā parikīrttitā ||

dhvajavīryā tathā proktā kanyā garbhā ca yā bhavet ||

puṣpaśrīvītvaṣṭamī syād apasmarān śṛṇu priye || ||

mūrcchā pralāpī tandrārtas tathā phenamukhaḥ priye ||

bhūmibhāgī bhūtaceṣṭī jalavahniprakopadhṛk || ||

kālākhyo navamo prokto maithunī daśamo bhavet ||

liṅgadarśī rudrasakhyās tvapasmārāḥ prakīrttitā || ||

mantravaktā vedapāṭhī bhayahīna prapīḍaka(ḥ) ||

puṃpīḍākārakaḥ strīṇāṃ tathā pīḍākaraḥ smṛtaḥ

catvāriṃśat prabhedena brahmarākṣasajātaya(ḥ) ||

pūrvvakrameṇa saṃsādhyān duṣṭān etān vināśayet || ||


gopanīyaṃ gopanīyaṃ gopanīyaṃ puna(ḥ) puna(ḥ) ||

rahasyātirahasyañ ca rahasyātirahasyakam ||

iti saṃkṣepataḥ proktaṃ kim anyat śritum icchasi || || (fol. 63r9-63v6)


Colophon

iti śrīmadakṣobhyamahogratārāsaṃvāde saṃmohanataṃtradvitīyakhaṇḍe brahmajātivarṇane

daśamaḥ paṭala(ḥ) || 10 || śubham || ❁ ||

yādṛṣṭa(!) pustakaṃ dṛṣṭvā tādṛṣṭa(!) liṣita(!) mayā ||

yadi śuddho maśuddho vā mama doṣa na dīyate || (!) || ❁ || ❁ || ❁ || (fol. 63v6-8)


Microfilm Details

Reel No. A 190/04

Date of Filming 03-11-1971

Exposures 70

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 15-03-2012

Bibliography